SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥२॥ श्री आनन्द चरितम् ॥ 繼繼器器器器器端器鉴器器器等器端器聯柴柴柴柴柴繼柴柴聯晓 दिसंयुक्तास्ति, स च श्रेष्ठी धनदवद्धनी वर्तते, तस्य चत्वारि कोटयः स्वर्णरूप्याणां भूमिगता वर्तन्ते, चत्वारि कोट्यो व्यवहारे वर्त्तन्ते. चत्वारि कोट्यश्च व्याजे दत्ताः संति, पंचशतशकटानि व्यापारार्थ देशांतरे यान्ति, पंचशतशकटानि तृणार्थमिंधनार्थं च वहंति, चतुःशतप्रवहणानि च समुद्रे वाणिज्याथै वहन्ति, दश धेनूनां सहस्राण्येकस्मिन् गोकुले वर्तन्ते, ईदृशानि चत्वारि गोकुलानि तस्यानंदश्रेष्ठिनो गृहे सन्ति, ईदशी ऋद्धिस्तस्य गृहेऽस्ति. एवमसौ शिवाभार्यया सह मनुष्यसुखानि भुक्त, सुखेन च दिनानि गमयति । ___अथान्यदा प्रस्तावे चतुर्विशतितमस्तीर्थकरः श्रीवर्द्धमानस्वामी स्वर्णकमलेषु पादौ स्थापयन् चतुर्दशसहस्रसाधूनां परिवारेण, ट्त्रिंशत्सहस्रार्यिकाणां परिवारेण च सहितः सुखं सुखेन विहरन् भव्यजीवान् प्रतिबोधयन् वाणिज्यग्रामे द्रुतपलासे चैत्ये समवसृतः, देवैश्च समवसरणं कृतं, तत्र त्रयो वप्राः कृताः, भगवांश्च सिंहासनोपर्युपविष्टः, मस्तकोपरि च त्रीणि छत्राणि, पाश्वे च चामराणि शोभन्ते । जयजयध्वनिरुच्छलितः, आकाशे च देवदुंदुभिर्वाद्यते. देवाश्च समागताः, द्वादशपरिषदो मिलिताः, अग्निकोणके त्रयः परिषद उपविष्टाः, गणधराः १ देव्यः२ साध्यश्च ३. नैऋतकोणकेऽपि त्रयः परिषद उपविष्टाः, ज्योतिषिदेव्यः १ व्यंतरदेव्यः २ भवनपतिदेव्यश्च ३. वायव्यकोणकेऽपि त्रयः परिषद उपविष्टाः, ज्योतिषिदेवाः १ व्यन्तरदेवाः २ भवनपतिदेवाश्च ३. ईशानकोणकेऽपि त्रयः परिषद उपविष्टाः, वैमानिकदेवाः १ मनुष्याः २ मनुष्याणां स्त्रियश्च ३. एवं द्वादश परिषद उपाविष्टाः, अन्येऽपि नगरवासिश्राद्धश्राद्धीगणाश्च वंदनाथै समागताः, जितशत्रुराजापि चतुरंगसेनया सह वंदनार्थ निर्गतः, एवमनेके राजलोका अपि भगवद्वंदनार्थ गच्छन्ति. तथानंदगाथापतिरपि तान् राजादिलोकान् व्रजतो 端端器器器器端器蒸器端藤藤器器除器绕绕绕绕绕 ॥२॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy