SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥७३॥ चतुर्थव्रत महिमा । - 亲亲亲亲罪张张亲密亲密密器需亲亲亲张黎黎黎泰拳拳亲密密 मांसमिश्रं सुरामिश्र-मनेकविटचुम्बितम् । को वेश्यावदनं चुम्बे-दुच्छिष्टमेव भोजनम् ॥८॥ अपि प्रदत्तसर्वस्वात्, कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः॥९॥ उ०-उपचरिताऽप्यतिमात्र, प्रकटवधूः क्षीणसम्पदः पुंसः। पातयति दृशं व्रजतः. स्पृहया परिधानमात्रेऽपि ॥१॥ न देवान्न गुरून्नापि, सुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं, वेश्यावश्यो हि मन्यते ॥११॥ कुष्ठिनोऽपि स्मरसमान , पश्यन्ती धनकाक्षया। तन्वन्तींकुत्रिमस्नेह, निःस्नेहांगणिकांत्यजेत्॥१२॥ नासत्तया सेवनीया हि, स्वदारा अप्युपासकैः। आकरः सर्वपापानां, किं पुनः परयोषितः ॥१३॥ स्वपति या परित्यज्य, निरपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति ॥१४॥ भीरोराकुलचित्तस्य, दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तु-मुपशूनं पशोरिव ॥१५॥ प्राणसंदेहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ॥१६॥ सर्वस्वहरणं बन्धं, शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं, लभते पारदारिकः ॥१७॥ स्वदाररक्षणे यत्नं, विद्धानो निरन्तरम् । जानन्नपि जनो दुःखं, परदारान् कथं व्रजेत् ? ॥९८॥ विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥१९॥ लावण्यपुण्यावयवां, पदं सौन्दर्यसम्पदः । कलाकलापकुशला-मपि जह्यात्परस्त्रियम् ॥१०॥ अकलंकमनोवृत्तः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रुमः, सुदर्शनसमुन्नतेः ? ॥१०॥ 器器器-张张张张张张张张张张张张张张继器张张张张张拳拳拳杂带验 ॥७३॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy