SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥७१॥ शिवपदं प्राप्स्यति. ॥ इति तृतीयव्रतोपरि लक्ष्मीपुंजस्य कथा समाप्ता ॥ भो भव्यलोका इति लक्ष्मीपुंजस्य दृष्टांतं श्रुत्वाऽदत्तादानग्रहणे विरतिं कुरुत ? तत् श्रुत्वानंदोऽदत्तादानग्रहणनियमं करोति, तदालापको यथा १थूलगं अदत्तादाणं समणोवासगो पच्चक्वाइ, से अदत्तादाणे दुविहे पन्नत्ते, तं जहा सच्चित्तादिन्नादाणे अच्चित्तादिन्नादाणे, धूलगअदत्तादाणे वेरमणस्स समणोवासएणं पंचअईआरा जाणियव्वा, न फासिअव्वा । एतदतीचारान् गाथाबंधेनाह तेनाहड १ तक्करपओग २ लोअविरूडगमण अईआरे ३ ॥ कूडतुलकूडमाणं ४ । तप्पडिरूवं ५ विवज्जे ||१|| ॥ अथ चतुर्थ व्रतम् ॥ [ षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥७६॥ १ स्थूलं अदत्तादानं श्रमणोपासको प्रत्याख्याति स अदत्तादानः द्विविधं प्रज्ञप्तं तद्यथा सचित्तादत्तादानं अचित्तादत्तादानं स्थूलादत्तादानविरमणस्य श्रमणोपासकेन पञ्चातिचारा ज्ञातव्यानस्पर्शयितव्या. २ स्तेनाहृत् तस्करप्रयोग-लोकविरुद्धगमना तिचारान् कूडनूलकूडमानं तत्प्रतिरूपं विवर्जयत. चतुर्थव्रत महिमा ॥ ॥७१॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy