SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशमा ॥५५॥ श्रीहरिबलकथा॥ 遊樂蒂號號路器跳跳跳跳器茶器紫馨馨器器鉴藥鱗盛懿幾號茶器卷盛 गुरुणोक्तं 'भो हरिबल ! त्वं धन्योऽमि यत्तव मतिधर्मविषये वर्तते. उक्तंच'केचिद्भोजनभङ्गनिर्भरधियः केचित्पुरंध्रोपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गोतोत्सुकाः। केचिद् नकथामृगव्यमदिरानृत्यादिबहादराः; केचिद्वाजिगजोक्षयानरसिका धन्याः सुधर्मे रताः॥१॥ भो भद्र ! धर्मस्य द्वौ भेदौ स्तः, एको यतिधमः पंचमहावारुपः, द्वितोयश्च श्रावका द्वादशात्मको वर्तते. ततस्तयोर्मध्ये यद्विषये तव सामर्थ्य भवेत्तद्गृहाण ?' हरिबलेनोक्तं 'हे भगवन् ! सर्वविरतिरूपं यतिधर्म पालयितुं नाहं समर्थः, तेन श्रावकधर्मा मम दोयता, गुरुणापि द्वादशवतरूपो गृहिधर्मों हरिबलाय दत्तः, एवं गृहस्थध प्रतिपद्य हरिबलो गुरुपादयोर्वन्दनं विधाय गृहमागतः सम्यक्षकारेण तद्धर्म करोति. ततस्तेन स्वदेशेऽमारिपटहो वादितः, मारीति शब्दं मुखादपि कोऽपि न वदति. स्वकीयदेशातेन सप्ताऽपि व्यसनानि निवारितानि, एवं तेन लोकानां बहव उपकाराः कृताः१मेहाण जलं चंदाण-चंदण तरुवराण फलनिवहा॥ सप्पुरिसाण च वितं सामन्नं सयललोअस्त ॥१॥ किश्च तेन स्वदेशे ग्रामनगराणि जिनमदिरमंडितानि विहितानि, एवं पुण्यकार्याणि कुर्वतस्तस्योद्यानेऽन्यदा गुरवः समागताः, राजा हृष्टः सन तेषां वंदनार्थ तत्र गतः, गुरुं त्रिप्रदक्षिणाकृत्य १ मेघानां जल चन्द्राणां चन्दनं तरुवराणां फलनिवहाः सत्पुरुषाणां च वित्तं सामान्यं सकललोकस्य. 张继蛋柴柴柴柴柴號聯號號號樂器樂樂樂器藥藥藥聚樂藥鱗鋒部發起 ॥५५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy