SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना श्रीहरि वलकथा॥ ॥४६॥ 路路路路继殊榮跳跳跳帶柴柴柴涨涨涨张晓张张晓晓晓陈茶能降 यत उत्तमकुलप्रसूतानां स्त्रीणां जीवति भर्तरि परपुरुपेण सह वार्तालापोऽपि न युक्तस्तहि शीलखंडने का वार्ता?' तदा राजा हसन् प्राह 'हे भद्रे! मरणार्थमेव तव भर्चा मया विषमसंकटे क्षिप्तोऽस्ति, चेत्कदापि जीवन्नागमिष्यति तदाप्युपायेनाहं तं मारयिष्यामि. अतः सर्वमपि विचारं त्यक्त्वा वं मा भजस्व ?' तत् श्रुत्वा वसंतश्रीश्चिन्तयति धिगस्त कामातुराणां. उक्तं च१कुवियस्स आउरस्स य, वसणासत्तस्त कामाउरस्त ।मतस्त मरंतस्स य, सम्भावा पायडा हुंनि ॥१॥ अथात्र कालक्षेपकरणं वरमिति विमृश्यौत्सुक्यं निवार्य साहसमालंय तयोक्तं 'स्वामिन् ! तावती शीव्रता कथं क्रियते ? कार्य त्वधुना हस्तगतमेव वर्तते, ततो यावन्मम भर्तुः शुद्धिर्शायेत् तावयूयमौत्सुक्य निवारयत ? तत् श्रुत्वा राजा विजयति सांप्रतमेषा मम वशेऽस्ति, ततश्चेत्तमांगमिष्यति तबैनमुपायेन मारपियामीति भाला पाहियो राजा सहसा अथ वसंतश्रीः सखी प्रति कथयति, 'हे भद्रे! यदि भर्ता नागमिष्यति तदाहं मम शोलं कथं रयियामि ? यदि च स कुशलेनात्रागमिष्यति तथाप्यसौ द्वेषी राजा तस्यामंगलं करिष्यति, हा ! हा ! अधुना मम मरणं समागत'. अथ हस्विलस्तत्सर्व श्रुत्वा चिन्तयति 'नूनं धन्यैया राजपुत्री पुण्यात्मा यया युक्त्या निजशीलं रक्षितं.' ततो हरिवल: प्रकटीभ्य वसंतश्रीसमीपे समागतः, वसंतश्रीरप्यतीव हृष्टा सती स्वमतः प्रतिपत्तिं चकार. प्रस्ताव तया पृष्टो हरिवलः स्वकीयं वृत्तांतमकथयत् , तत् श्रुत्वा वसंतश्रीरुवाच 'हे स्वामिन् ! मम भगिनी बनखंडे कथं मुक्ता ? तस्या मिलनार्थ मेऽतोवोत्कंठा १ कृपितस्य आतुरस्य च व्यसनासक्तस्य कामातुरस्य च मत्तस्य मृत्युषाप्तस्य सद्भावाः प्रगटाः भवन्ति । ॥४६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy