SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥४३॥ श्रीहरिविलकथा । पुनस्तेन चिन्तितं 'अथ चिन्तयालं, जलधिमध्ये प्रविशाम्येत्र, पञ्चायमावि तहमानु, उद्यमद्भिः कार्यकरणे : ह्यालस्यं न विधेयं,' इति विचार्य शीघ्रमसौ जलधौ झंपां दत्तवान्, अथ येन देवेन पूर्व वरो दत्त आसीत् , स एव देवस्तक्षगं प्रकटीभूय तमवादीत्, 'भो हरिबला! सांप्रत तबाह कया | रीत्या साहाय्यं करोमि तत् श्रुत्वा हरिबलचितयामास 'अहो ! मम पुग्यपरिपाका! ममासौ देवो विस्मृतः परं मत्संकटे स स्वयमेव प्रकटीभूतः, इति विचिंत्य स देवं प्रत्युवाच 'हे प्रभो! मत लंकायां कार्यमस्ति, ततस्तत्र मां नय? तन श्रुत्वा मकररूपधारी देवस्तं निजपृष्टे निवेश्य क्षणेन लंकासमोरे नीतवान्. ततस्तेनोकं 'भो हरिवल! औक: सर्वतु पुष्पहोतो वनखंडो वर्त्तते, तत्र त्वं स्वेच्छया क्रीडां कुरु? तत् श्रुत्वा हरिवसत्ता बनवंडे प्रावि , ता च तेनैको विमानतुल्यः कनकप्रासादो दृष्टः, कौतुकेन च तत्र प्रविष्टो मनुष्य विना स्वगरत्नाकाफलादि दृष्ट्वान्, ताः मेग सम्पत्युपरि गितस्तौका मृतकन्यां रूपलावण्योपेतां ददर्श तां च दृष्ट्वा चिते स चिन्तयति अहो आशुन्यमंदिरे कयमेवा वाला मृता पतिवा दृश्यते ? इतस्ततो विलोकयता तेन तत्रैकं तुंबप्तमृारसारित दृष्ट, तद् गृहीत्वा तास्थरसेन दयया तेन सा बाला सिता. तत्क्षणं नवयौवनमनोहरदेहा सा चालोत्थिता सती हरिब प्रत्याह: भो सहा! ममा ज्ञात यसरोकारका पूर्व पुरुषोत्तमोऽसि. तथापि कोऽसि त्वं ? 'किमर्थ चात्रागतस्तकथ्यता ?' तेनोक्त 'विशालानगी मानवेगास्थाई इरिवलनामा सेवकोऽस्मि, तस्य मित्रलंकानगधिपतिर्विभीषणय निमंत्रगाथै चाहमत्रागतोऽस्मि, अयत्वमरिसीया वृतान्तं का? तदा सा बाला रोमांचिता सत्युवाच, 'लंकापतेरेकः पुभवकतामा प्रकृया कटुको मालिकोऽति, तमनश्रीनामाई ॥४३॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy