SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीहरिबलकथा ॥ ॥३९॥ श्री वर्द्धमान | नेन च हुंकारं विनान्यत्किंचिदत्तरं स न ददातीति विचित्य सा बालापि मौनमेवालंब्य स्थिता. प्रभाते च जाते तमन्यं नरं जिन देशना जा दृष्ट्वैपा हाहाकारं कुर्वन्ती मूर्छया पतिता, धाच्या च शोतलपवनः सावधानीकतातिकरुणं रुदन्ती पुनः पुनः सैवमवादीन्. निदा दाहातिप्रचुरतरतृष्णानरलितः सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः। तथा पंके मग्रस्नटनिकटवर्तिन्यपि यथा। न नोरं नो तारं द्वयमपि विनष्टं विधिवशात् ॥१॥ ये मनोरथा मया चिन्तितास्ते सर्वेऽपि विनष्टाः, हा ! हा! अथाहं किं करोमि ? कस्याग्रे पूकारं कुर्वे ? हे देव ! त्वयाहमेवं कथं विडं बिता ? ' एवमार्तध्यानाभिभूता निवपूर्वकमनटिना पुनरपि सा चिन्तयतिरसायर नहि तुज दोसो। दोसो अम्हाग पुब्धकम्माण ॥ रयगेहिं भरिऊ अछे। सालूरो हत्थ मे लग्गो॥१॥ अथाह मुधैव दैवमुपालंभे, पूर्वभवे जीवेन यत् शुभाशुभं कर्म कृतं भवेत्तदेव सर्व नूनमुदयमायाति, किंच मम कर्मणायं पुरुष आनीतोऽस्ति तर्हि मुधात्मानमार्तध्यानेन कयं क्लेशयामीति' ध्यात्वा सा वाला तं नरं विलोकयन्ती स्थिता. इतोंबरे एवंविधा देववाणी प्रादुर्बभूव, 'हे भरे ! यदि मुखसौभाग्यं वं वांछसि तर्हि एनमेव नरं मनव? असौ पुमान् जंगमकल्पवृक्षोऽस्ति'. इति देववाण्या तमुत्तमनरं विज्ञाय सा स्नेहेन मधुरवचनैस्तमालापयति 'हे पुरुषोत्तम मातृडू बाधते, ततः शीतलजलं समानय ? इति श्रुत्वा स धीवरो हृष्टः सन् पयोभाजनं गृहीत्वाऽटव्यां गत्वेतस्ततो विलोक्य जलं गृहीत्वा शीघमाययो. जलपानतः स्वस्थीभूता राजपुत्री चिन्तयति 'अहो ध्रुवमयं साहसिकः पुरुषो वर्तते,' इति ध्यात्वा नयोक्तं हे १ सागर! न हि तव दोषोऽस्माकं पूर्वकर्मणां रत्नैर्भरितोऽस्ति; सालूरः हस्ते मम लग्नः ॥ 张茶器茶茶张张张张张张张张张张张张继娶张參染染染 张张张张张器张张张张张张张露器器需崇张张张张张张张张拳崇號 ॥३९॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy