SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिनदेशना ॥२६४॥ नंदिनीमिय | चरित्रम् ॥ 产除路聯強柴柴柴柴榮帶柴柴柴器器等器鉴器柴聯盛染整张帶帶染染言 राजा तं पुरोहितं विडंब्य मारयामास. स च पुरोहितो मृत्वाहं राक्षसो जातः, नरसिंहरूपीभूतस्य मम मुखावया यः पुरुषो गृहीतः, स एवायमम्य नगरस्य राजास्ति. तव सवात्तुष्टेन च मया पुत्तलिकापाऱ्यांतवायं सर्वोऽप्युपचार: कारितोऽस्ति. नगरीलोकोऽपि मयैव मे शक्यादृश्यीकृतोऽस्ति. अथ चात्र नगरोद्याने केवली समवसृतोऽस्ति, तत् श्रुत्वा भीमकुमारो मंत्रिपुत्रो राक्षसश्च ते त्रयोऽपि तस्य वंदनार्थ तत्र गताः. केवलिनं त्रिःप्रदक्षिणीकृत्य वंदित्वा च तेऽग्रे समुपविष्टाः संतो केवलिपोक्तं धर्म शण्वंति. तदा कोऽपि गजेंद्रो गर्जन शुंडादंडं चोल्लालयन् केवलिपार्श्व समागतः तं दृष्ट्वा सर्वापि सभा क्षुब्धा, परं स गजेंद्रो भीमकुभारं दृष्ट्वा प्रसन्नो जातः. अथ केवली प्रोवाच भो भो जना असौ गजेंद्ररूपधारी यक्षोऽस्य राज्ञः पितामहजीवोऽस्ति, स च निजपौत्ररक्षार्थ मीमकुमारमत्रानीतवान्. भीमकुमारोऽपि तत्पौत्रं राक्षसान्मोचयामास. तत् श्रुत्वा यक्षो निजगजेंद्ररूपं त्यक्त्वाऽवदत्. नूनं केवलिप्रभुणोक्तं सर्व सत्यमेवास्ति. इतः सा कालिकादेव्यपि महाविभृत्या गुरुसमीपे समागत्य प्रथमं भीमकुमारं नत्वा पश्चात्केवलिन ननाम. तद् दृष्ट्वा विस्मितो राजा केवलिनं पप्रच्छ, हे भगवन् देव्या प्रथमं भीमकुमारं प्रणम्य पश्चाद्भवंतः कथं नमस्कृताः ? केवली प्राह 'हे राजन् ! असौ भीमकुमारोऽस्या जिनधर्मदानाद्गुरुरस्ति, तस्माच्च तयायं पूर्व नमस्कृतः. अथ यक्षो भीमकुमार प्रत्युवाच हे कुमार ! त्वद्विरहेण ते पितरावतीवदुःखितौ स्तः. तस्मादथ त्वं स्वपुरे गच्छ ?' इत्युक्त्वा यक्षेणैकं विशालं विमानं कृतं. ततस्तौ मुनि नमस्कृत्य विमाने समारुह्य देवीकृतमहोत्सवौ निजपुरे समागत्य मातापित्राः पादयोर्ननामतुः. 1 部部華聯聯強強聯端端端验器鉴驗聯聯端端端器端端端端鑑識器端露 ॥२६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy