SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ भी वर्द्धमान जिन देशना ॥२५५॥ BHABHISHE महाशतक चरित्रम् ॥ जण तस्मात् हे महाभाग ! इमानि व्रतानि त्यक्त्वा मया साढे त्वं लोके दुर्लभं प्रधान विषयसुख भुक्ष्व ?' एवं कथयंती हावभावादिदर्शयंती दीर्घकटाक्षान् प्रक्षिपती सा रेवती तस्य समीपे समागत्य तस्थौ. तथापि स महाशतकश्राद्धो निःपकंपो ध्याने एवैकाग्रमनास्तस्थौ. एवं द्वित्रिवारमपि तस्याः कथनेन तन्मनो मनागपि विकारमार्गे न प्राप्त. यतः जिणवयणमुवगयाणं न हरइ हिअयाई महिलिओ कावि ।। णिपि जासरूवा। हविज्जा जहण च वलाया ॥१॥ एवं सा रेवती तं दृढचित्तं ज्ञात्वा निजगृहे गता. महाशतकोऽपि विधिना प्रतिमाः समाराधयन् क्रमेण क्षीणशरीरो जातः, ततोऽसौ संलेखनां विधायानशनं कृत्वातरौद्रध्याने त्यक्त्वा धर्मध्याने वर्तमान आनंदवदवधिज्ञानमुपार्जयामास. अथ पुनरप्येकदा सा रेवती मद्यपानं कुत्वा मदोन्मत्ता सती महाशतकपार्श्व समागत्य कामोद्दीपकवचनानि माह, 'हे प्राणनाथ ! तव पुत्रा लघुवयसो विनययुक्ताश्च वर्त्तते, यौवनवती च मां मदनोऽधुना बाधते, प्रमदानां च भर्तारं विना शोभा न भवति, ततो मयि कृपां विधायानशनं त्यक्त्वा मया साई भोगान् भुक्ष्व ? स्वर्गापवर्गसौख्यानि च केन दृष्टानि संति ? नूनं त्वं केनापि वंचितोऽसि तस्या इत्यादिवचनानि श्रुत्वापि स धर्मध्यानान्न चलितः. तदासौ द्धितीयतृतीयवारमप्येवमेवावदत. तदा कुद्धो महाशतकोऽवधिज्ञानेन तस्याः स्वरूपं विज्ञाय कठोरवचनैरवादीत 'रे दुष्टे पापिष्टे ! तब पापकर्मतस्त्वमद्यतः सप्तमे दिने विसूचिकारोगेण मृत्वा रत्नप्रभापृथिव्या लोलकनाम्नि नरकावासे नारकत्वेनोत्पत्स्यसे'. इति निजवल्लभवचनाद्भयभीता रेवती निजगृहे गत्वा चिंतयामास, हा मया मे पतिर्महाशतको धर्मध्यानाच्चालितः, ततः कुपितोऽसौ मां 聯蒂蒂器密卷卷卷染器器幾號茶幾崇器游戀蒂染染器器鉴器蒂聯蒸蒸 S E ॥२५५॥ की
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy