SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥२४१॥ तथाहि - इहैव मरतक्षेत्रे राजपुरे एकः कुलपुत्रो वसति, तस्य जिनदासाख्य एकः श्राद्धः सुहृद्वर्त्तते । अन्यदा स जिनदासस्तं कुलपुत्रं साधुसमीपे समानयत्, तदा साधुना तस्याग्रे जिनप्रणीतो धर्मः कथितः, धर्मं श्रुत्वा तेन झषमांसभक्षणस्य गुरुसमीपे प्रत्याख्यानं कृतं, तदनंतरं स शुद्धभावेन भव्यरीत्या तद्वतं पालयति अथान्यदा तत्र देशे महादुर्भिक्षो जातः, तदा सर्वेऽपि लोकाः शुद्वयथापीडिता मीनमांसाशिनो जाताः, तदा तस्य कुलपुत्रस्य भार्या तं कुलपुत्रं प्रति माह 'हे स्वामिन् add बालकाः क्षुधापीडिता म्रियते त्वं निश्चिन्तः कथं स्थितोऽसि १ झषान् समानय ? यथैते भोजनं कुर्युः कुलपुत्रेणोक्तं 'ते श्रियंतु वा जीवंतु, अहं मत्स्यान्मैत्र निष्कासयिष्यामि' तदा तस्य श्यालकास्तं हस्ते गृहीत्वा तटिन्यां नीत्वा जालं दत्वा कथयामास्त्वं मत्स्यान्निष्कासय ? एवं परवशेन तेन जलमध्ये जालं क्षिप्त्वा बहिर्निष्कासितं तदा तत्र बहुमत्स्यान् वलवलायमानान् दृष्ट्वा पुनर्जलमध्ये तान् स प्रक्षेपयामास एवं त्रिवारं निष्कास्य दयया पुनस्तेन जलमध्ये मुक्ताः, ततस्तेन चितितं 'कुटुंबार्थमपि कृतं पापं नूनं प्राणिनं नरक कूपे प्रक्षिपति अरे ! एतन्मलमूत्राविलशरीरपोषणार्थमेतान् दीनान् मत्स्यान सुधा कथं विनाशयामि ? यथा मज्जीवो मे वल्लभोऽस्ति तथात्मीयजीवः सर्वेषामपि जीवानां वल्लभो वर्त्तते.' इति विचार्य पुण्यात्मा गृहे समागत्याराधनां विधायानशनं जग्राह सर्वजीवान् क्षामयित्वा श्रीपरमेष्ठिमंत्रं स्मरन् कालं कृत्वा राजगृहे नगरे स मणिकारश्रेष्ठिगृहे पुत्रत्वेन समुत्पन्नः. द्वादशे दिने महोत्सवपूर्वकं 'दामनक' इति तस्य नाम कृतं, लाल्यमानोऽसौ क्रमेणाष्टवार्षिको जातः अथान्यदा तस्य श्रेष्ठन गृहे मारिदोषः प्रवर्त्तितः, तेन च तस्य सर्वेऽपि गृहमनुष्याः क्रमेण मृत्युं प्राप्ताः, केवलमेकः ॥२४१ ॥ **************** सद्दालपुत्र चरित्रम् ॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy