SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना ॥२२२॥ 参张强樂蒂蒂蒂蒂蒂端錄器聯聯蒂蒂蒂蒂蒂器器继器蒸蒸器等等密游照 गतः, केनापि पुण्ययोगेन च स तत्रत्यराज्ञो मंत्रो जातः स सिंहलकुमारोऽपि समुद्रे पतन केनाप्युत्पाटथ तापसाश्रमे मुक्तः, Iचुल्लगशतक तत्राश्रमपतिना तस्य शरीरे राजचिह्नानि दृष्ट्वा बहादरपूर्वकं तस्मै कथितं, 'भो कुभार! त्वं ममेकं वचनं अणु ? एनां मेरुप- चरित्रम् ॥ वत्यभिधां पुत्रीं वं परिणय ? यथाहं निश्चितीभूय तपस्यों करोमि,' तत् श्रुत्वा तेनापि सा परिणीता, करमोचने च तेन तापसपतिना दिन प्रति शतटंकदात्री कंथा नभोगामिनी खट्वा च तस्मै दत्ते. ततः कुमारो भार्यायुतः कुलपति नत्वा खट्वायामुपवि श्योवाच 'भो खट्वे यत्र धनवती भवेत्तत्र त्वं व्रज ?' तत्कालं खट्वापि गगनमार्गेण कुसुमपुरोद्याने समागता. तदा तृषातुरया रुपवत्या जलं याचितं, कुमारोऽपि तस्याः समीपे खट्वां कंथां च विमुच्य निकटकूपे जलाथै गतः, तत्र च यावत्स कूपे रज्जूं | प्रक्षिपति तावत्कूपमध्यात्कश्विदेवं जजल्प, 'भो उपकारिशिरोमणे त्वं कूपान्मां निष्कासय?' तत् श्रुत्वा यावत्स कूपमध्ये विलोकयति ताववन्मनुष्यभाषां जल्पतं सर्पमेकं स ददर्श तदा कुमारेण कृपया निजोत्तरीय कूपे क्षिप्त्वा स फणी बहिनिष्कासितः. तदैव तेनाहिना हस्ते दष्टः कुमारः कुब्जीभूतः, कुमारेणोक्तं 'भो फणींद्र ! त्वया प्रत्युपकारस्तु भव्यः कृतः!' फणिनोक्तं 'भो कुमार ! मरणसंकटे पतितस्य तवाहं प्रत्युपकारं करिष्यामीति' कथयित्वा स सपोऽदृश्यीबभूव. किमेतदिति विस्मितहृदयः कुमारः पानीयं गृहीत्वा भार्यासमीपे समागत्योवाच 'हे सुंदरि त्वमिदं शीतलजलं पिब ?' कुब्जरुपं दृष्ट्वा रूपवती चिन्तयति नूनमयं मे भर्ता न, कोऽपि परपुरुषोऽस्तीति ध्यात्वा सा सन्मुखं न विलोकयति. तत उत्थाय सा बाला सर्वत्र निजभत्तरि विलोकयामास, परं कुत्रापि तमलब्ध्वा विलक्षीभूता प्रियमेलकतीर्थ गत्वा तीव्र तपः कतै लग्ना एवं तस्य सर्वा अपि स्त्रियस्तत्र मौनव्रतयुताः स्थिताः सत्यः केनापि सह वार्तालापमपि न कुर्वति. 整晚整晚晚滋幽继继端端端樂聯继號號號號柴灣柴柴柴柴柴柴繼驚器
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy