SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना श्रीसुरादेवचरित्रम् ॥ 聯端游游带聯港柴柴密聯強聯聯強強強強聯路密密, ततोद्वाभ्यां तस्याः पादौ गृहीती, द्वाभ्यां च हस्तौ गृहीती, द्वाभ्यां च तस्याः शिरोधृतं, एकेन च लकुटै शंकुट्टिता सामरणं प्राप्ता. अथेतस्ते निर्भयचित्ता अग्रे चलंत एकस्यां महाटव्यामेकं महानगरं सिप्राख्यनदीतटेऽपश्यन्. तन्नगरं त्रिदशनगरसनिभं चामीकरकृतप्रतोलीप्राकारविराजितं नारंगनागपुन्नागजंबीरहिंतालतालकेसरकदल्यादिवृक्षः शोभित वापीकूपतटाकैश्च मंडित. मासीत. तत्र गृहश्रेणिरपि विमानश्रेणिरिव मनोहरा शोभते, जिनमंदिराणि च स्वर्णकलशशोभितानि चारुगवाक्षश्च मण्डितानि विराजते, परं तत्र कोऽपि मनुष्यो दृष्टिपथं नायाति, सर्वमपि तन्नगरं मनुष्यरहितं शून्यमेवासीत् अथ ते सर्वे नगरमध्ये प्रविश्याग्रे चलंतः सहस्रशिखरमंडिते महा- मनोहरे राजभुवने प्राप्ताः, तत्र द्वाराग्रे ते चैकां वृद्धा छिन्ननाशिकामुपविष्टामपश्यन. स्थूलशरीरा सो वृद्धा तान् दृष्ट्वा उवाच 'भो पुरुषाःस्वागतं युष्माकं, यूयमत्र स्थिताभिः सुरूपाभिः सप्तकन्याभिः सार्द्ध विषयसुखानि सेवचं.' तत् श्रुत्वा घिष्टोऽग्रे भूत्वा तां पृच्छति 'हे मातः का एताः कन्याः ? | कुतश्च समागताः संति ?' तयोक्तमेते सप्तापि विद्याधरसुताः संति, एकदा स विद्याधरेणैको नैमित्तिकः पृष्टो मम पुत्रीणां को | वरो भविष्यति? तेनोक्तं तवैताः पुत्र्यस्त्वया छिन्ननाशिकायाः समर्पणीयाः, तत्र चैषां वराः स्वयमेव समेष्यंति. अतो मयैताः सर्वा अत्र युष्माकं पाणिग्रहणाय रक्षिताः संति, एते हंसतूलिकायुताः पल्यंकाः संति, एता युध्मत्कृते चित्रशाला: संति, एते सुरभिद्रव्यादिभिभृता अपवरकाः संति, अतोत्र स्थिता यूं कन्याभिः सह विषयसुखानि सेवध्वं ? किंचैते सप्त पवनवेगगामिनस्तुरगा युष्मदथै संति, तदुपर्यारुबैकां पूर्वदीशं मूक्त्वा स्वैरं विहारं कुरुत?' तत् श्रुत्वा ते सर्वे विषयलोलुपा हृष्टाः संतस्तत्र चित्रशालासु ताभिः सह विषयसुखानि सेवते, कदाचिद्दोलासु क्रीडां कुर्वन्ति, वने गत्वा च पुष्पाणि 黎黎黎黎黎黎黎黎黎黎黎黎黎黎器聚樂部樂器樂弗张曲 ॥२१॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy