SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 02 *2808 भी बर्द्धमान जिन देशना ॥२०८॥ श्रीसुरादेव | चरित्रम्। HERE TERROR NRNERGREE 6999 9890 कृष्णे इमां श्वेतां मारयतं ?' इति तेनोक्ते सा श्वेता मार्जारी धरित्र्यां पतिता, तत्क्षणं कृष्णाभ्यां सा ग्रीषायां गृहीता. अथ तां श्वेतां नियमाणां दृष्ट्वा सूरेण चिन्तितं मम पुण्येन वचनमात्रेणव श्वेता मरिष्यति, अथ मम वचनात्कृष्णे अपि चेन्मरिष्यतस्तदा भव्य, इति विचिन्त्य सूरेण प्रकटं जल्पितं, 'हे श्वते त्वमिमे कृष्णे अपि मारय ? तत्क्षणं श्वेतया ते अपि मारिते, स्वयमपि च मृता. तदा हृष्टेन सूरेण चिंतितमतीव भव्यं जातं, औषधं विनैव मे व्याधिगता. ___अथ तासामूर्ध्वक्रियां कृत्वा स गृहानिर्गतः, यत्र च ग्रामे निजवृद्धभ्रातावसत्तत्र तद्गृहे समायातः, तदास्य भ्राता गामांतरे गतोऽभूत् , तेन स भ्रातृजायां प्रणम्य तत्र स्थितः, भ्रातृजायापि तस्य बह्वीं भक्तिमकरोत्. ___अर्थकदा सा भ्रातृजाया सरस्य मस्तके तैलं क्षिप्त्वा यावत्कंकपत्रिका वाहयति तावत्तत्क्षेत्रात्तद्धालिका समागत्य तस्यै कथयामास 'हे मातः सोऽस्माकं मिंढाख्यो बलिबर्दो मृतः, हलवेला च याति, अतोऽधुनैवैकस्य वृषभस्य बहु प्रयोजनमस्ति.' तत् श्रुत्वा तया दुष्टया द्रुतं सूरस्य मस्तके चूर्णं क्षिप्तं तत्क्षणमेव स वृषभो जातः, तदा स हालिकस्तं रज्जूबद्धं विधाय क्षेत्रे समानीय हले नियुक्तवान्. एवं स दीनो दुःखितश्च तत्र हलं वाहयति. ___अर्थकदा तस्य नत्था त्रुटिता, तत्क्षणं स पुरुषो जातः शीघं च ततः पलायितः, पृष्टे स हालिको धावितः परं शीघ्रतया गच्छन् सोऽग्रे गतः, हालिकः पश्चाद्वलितः, इतो मार्गे तस्य भ्राता मिलितः, सूरं दृष्ट्वा स उवाच भो भ्रातव्रणादिमिर्जर्जरितदेहस्त्वं क्व यासि ? तव शरीरे चैतकि जातं ? अथ मम गृहे समेहि ? तत्र च सुखेन तिष्ट ? सूरः प्राह हे बांधव त्वमेव त्वद्गृहे याहि ? तव भार्या साक्षात् शाकिनी वर्त्तते, तयाहं वृषभीकृत्येयत्कालं हले वाहितः, ततोऽहं तत्र नागमिष्यामि, ॥२०॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy