SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ चुलनी श्री वर्द्धमान जिनदेशना ॥१९९॥ पिताश्रावक चरित्रम् ॥ 密密密密佛带带带除染验验器鉴聯發等路路路路染带染染染密第 ऽपि वेषांतरं विधाय तत्रायातः. अथ भगवता देशना दत्ता, यः परजीवं विनाशयति, मृपावादं जल्पति, परधनानि हरति, परकलत्राणि च सेवते, महारंभं च करोति स मृत्वा नूनं महानरके गत्वा तत्र तीव्रवेदनां सहते. तच्छत्वा सहस्रमल्लश्चिन्तयति धिर धिग् एतानि सर्वाणि कर्माणि मया कृतानि, तेन ध्रुवमागामि जन्मनि मम नरकावासो भवि- ध्यति. अथ निश्चयेनैतस्माद्घोरपापादसौ साधुरेख मां तारयिष्यति, अतोऽस्य पादयोरेव शरणं करोमि. अथ ते नगरलोकाः सर्वेऽपि धर्म श्रुत्वा स्वस्वस्थानके गताः, तदा सहस्रमल्लो भवोद्विग्नः सन् केवलिनमेवमवादीत , 'हे भगवन् जगति तत्कुकर्म नास्ति यदद्यावधिपर्यंतं मया न कृतं, अथ सांप्रतं भवतामुपदेशश्रवणेनाहं भवाद्विग्नोऽस्मि. यदि योग्योऽहं तर्हि मे जिनदीक्षां यच्छत ? केवलिनोक्तं 'भो सुंदर! तर्हि त्वं मा प्रतिबंधं कुरु ? योगशुद्धिं विधायास्मानं निर्मलं कुरु ?' सहस्रमल्लेनोक्तं भगवन् राजा ममोपरि कुपितोऽस्ति, ततोऽन्यत्र गत्वा मां दीक्षत ? केवलिनोक्तं 'भद्र ! त्वया न भेतव्यं, प्रभाते च त्वया पुनरत्रागंतव्यं, राज्ञि चात्र समागते सर्व भव्यं भविष्यति.' अथ प्रभाते नृपतिनगरलोकयुतः पुनः केवलिवंदनाथ तत्र समागतः, चौरोऽपि समागत्य केवलिपाचे समुपविष्टः, केवलिना देशना प्रारब्धा, नृपादीनामतीतानागतवर्तमानकालविषयाः संदेहा दरीकृताः. अथ राजा केवलिनमपृच्छत् 'हे भगवन् स तस्करः कुत्रास्ति ?' केवलिनोक्तं 'हे राजन् ! सोऽधुना तव वामपाचे स्थितोऽस्ति, अथाधुनाऽस्योपरि त्वया कोपो न कर्तव्यः, अथैतस्य मनः कुकर्मकरणतो निवर्तितमस्ति, कृतकर्मविनाशार्थ स चारित्रग्रहणस्पृहयालुवर्तते. ततो मोक्षमार्गे प्रस्थितस्यास्य त्वं सान्निध्यं कुरु ? राज्ञोक्तं 'हे भगवन् यथा भवदाज्ञा 柴柴柴柴柴柴柴柴张张陈染染弟弟柴柴柴柴柴亲亲亲亲亲亲弟弟 ॥१९९॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy