SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना ॥१८८॥ चुलनी * पिताश्रावक चरित्रम् ॥ 參经验弟弟染染整张张张张张张张继张张张张张染染带染蒂蒂 नापि तस्य महामृल्यानि चीवराणि दर्शितानि, मूल्यं च तेषां कथितं. तदा सहस्रमल्लेनोक्तं 'हे श्रेष्ठिन् ! यावदहं गृहे गत्वा मूल्यस्य द्रव्यमानयामि तावत्त्वयासौ बालो ग्रहणके रक्षणीयः,' मुग्धत्वेन श्रेष्ठिनापि तत्पतिपन्नम्. ___अथ सहस्रमल्लो वस्त्राणि समादाय गृहे गत्वा स्वजनन्यै समर्पयामास, कथितं च तेन तस्यै 'हे मातः ! अथ पुनरपि त्वं नगरमध्ये गत्वा लोकानां वचनानि श्रुत्वा तत्स्वरूपं मे निवेदय ?' सापि तत्र गत्वा नगरचर्चा ज्ञात्वा पुत्राग्रेकथयत्, 'हे पुत्र ! श्रेष्ठिना नापितेन च राजा विज्ञप्तो 'हे राजनद्य तु वयमपि तेन चौरेण मुषिताः,' अत्रावसरे एकनाश्वव्यापारिणा राज्ञे निवेदितं 'हे स्वामिन् स चौरः प्रधानाश्वग्रहणाथै नूनं मम पा. समागमिष्यति, तदा च तमहं गृहीत्वा भवते समर्पयिष्यामि. पुनः कामपताकाख्या वेश्यापि तदा जगाद 'हे राजन् नूनं स चौरो मद्गृहं त्यक्त्वाऽन्यत्र कुत्रापि न स्थास्यति, ततो निश्चयेनाहं तं गृहिष्यामि.' इति जननीवचनानि श्रुत्वा सहस्रमल्लेन सार्थवाहस्य वेषो गृहीतः, ततोऽसौ तस्याश्वव्यापारिणः समीपे प्राप्तः, तेनापि तस्यासनं दत्तं, तत्रोपविष्टोऽसौ विविधवार्तालापं कुर्वन् तस्मै व्यापारिणेऽवादीत् 'भो व्यापारिन त्वया नगराद्वहिः कथं निवासः कृतः तेनोक्तं 'भो महाभाग ! अस्माकं नगरमध्ये गृहं नास्ति, तेन नो बहिरेव निवासो भव्यः.' सहस्रमल्लेनोक्तं तर्हि त्वं मम गृहे समागच्छ ? व्यापारिणोक्तं परगृहनिवासान्महती शंका स्यात्. चौरेणोक्तं सज्जनगृहे तिष्ठमानेन सज्जनेन कापि मनसि शंका न करणीया. शंकमानस्य सज्जनस्य सज्जनत्वं कृत्रिममेव गीयते, येन सादै च मनो मिलितं तस्य गृहे निवसने निजगृहवन्न कापि शंका करणीया.' तच्छ्रुत्वा तेनाश्वव्यापारिणा चिन्तितमहोऽस्य सज्जनत्वं विनयित्वं 弟學聯參染带染染染整器器能帶染染染染整際夢夢蒂 * ॥१८८॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy