SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना ॥१८॥ श्रीकामदेवस्योपसर्गाः 当缴柴柴密游染带染游张张继茶幾蒂蒂蒂蒂蒂樂部聯佛聯佛聯张晓路 ततोऽसौ सर्परूपं विकुातिप्रलंबकायो रक्तनेत्रयुगलः फुत्कारं कुर्वन् तत्समीपे समागत्यावदत् 'भो कामदेव ! अद्यापि त्वं व्रतानि त्यक्त्वा भोगान् भुक्ष्व ?' अन्यथा त्वामहं दष्ट्वा नूनं मारयिष्यामि, मृत्वा च त्वं दुर्गतौ यास्यसि. तच्छृत्वा निश्चलचित्तः कामदेवस्तु विशेषेण धर्मध्यानमकरोत. तदासी क्रुद्धोऽहिस्तस्य ग्रीवां वेष्टयित्वा दंशमहारान् ददौ, तथापि तं निश्चलचित्तं विज्ञाय विस्मितो देवो स्वकीय मनोहरं दिव्यरूपं प्रकटीकृत्यावादीत भी कामेदवश्रावक ! त्वं धन्योऽसि, तव जीवितं सफलं वर्तते, जिनधर्मे तवातिदृढतां विलोक्याहं प्रसन्नोऽस्मि, मया त्वं घोरोपसगैबहुपीडितोऽसि, तत्सर्व मयि कृपां विधाय त्वं क्षमस्व ? प्रथमदेवलोकेन्द्रस्त्रिदशसभायां सत्यामेव तव प्रशंसां करोति. यथा भरतक्षेत्रे चंपानगर्यां यः कामदेवाभिधः श्राद्धवयों वसति, स केनापि धर्माच्चालयितुं न शक्यते. एवंविधमिन्द्रवचनं श्रुत्वाप्यश्रद्धानोऽहममर्षेणात्रागत्य तवोपसर्गान् कृतवान् , परं तव मनो मेरुचूलावन्मनागपि न चलितं.' इत्युक्त्वा तं त्रिःप्रदक्षिणीकृत्य वंदित्वा स देवः स्वस्थाने प्राप्तः. अथ कामदेवः स्वं निरुपसर्ग विज्ञाय कायोत्सर्ग पारयामास. प्रभाते च तत्र श्रीवीरजिनेंद्रमागतं श्रुत्वा स तद्वंदनार्थ गतः, वंदित्वा च यथास्थानमुपविष्टः, जिनेंद्रेणापि धर्मोपदेशो दत्तः, देशनांते च सुरनराणां पर्षदि श्रीवीरजिनेंद्रोऽवादीत , 'भो कामदेव ! गतरात्रौ देवेन पिशाचगजसर्परूपाणि विकुळ तव बहव उपसर्गाः कृताः, परं त्वं धर्मध्यानान्न चलितः, अतस्त्वं श्राद्धवर्योऽसि.' इत्युक्त्वा प्रभुणा साधुसाध्वीभ्यः कथितं, 'भो साधुसाध्व्यः! एवं श्रमणोपासकेनापि यद्ये. वंविधा दुस्सहपरीषहाः सोढास्तहि युष्माभिस्तु ते विशेषेण सहनीयाः, तच्छ्रुत्वा हृष्टः कामदेवो वीरप्रभु कानिचिद्धर्मवि 密聯榮發能够继柴榮路器柴柴柴染器樂器勞聯遊樂聯號聯號號號號 ॥१८॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy