SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीरत्नसार कथा ॥ श्री वर्धमान सापगधेऽपि जने कृपैव स्यात्. जिन देशना अथ केनापि कुमारवैरिणा राज्ञोऽग्रे समागत्य कुमारस्य चौरमोचनादिस्वरूपं राज्ञे निवेदितं, तदा राजा कुमारमाकार्य ॥१७८॥ निर्भसयामास, 'रे कुपुत्र ! त्वया ममाज्ञा कथं भेजिता ?' तत् श्रुत्वातीवदूनः श्रीसारकुमारो नगरानिर्गतः. मानवतां पुरुपाणां मानहानिः प्राणहानितुल्या भवति. तस्य मित्रत्रयमपि स्नेहवशेन तेन सहैव चचाल. यतः जानीयात्प्रेषणे भृत्यान् । बांधवान् व्यसनागमे ॥ मित्रमापदि काले च । भार्या च विभवक्षये ॥१॥ ___अथ ते चत्वारोऽपि ततः केनचित्सार्थेन सह चलिताः, परं मार्गे सार्थाद् भ्रष्टा दिनत्रयं भ्रांत्वा चतुर्थदिने कस्मिश्चिद् | ग्रामे प्राप्ताः, रसवतीं विधाय यावत्ते चत्वारोऽपि भोजनायोपविशति. तावदेकः कश्चिजिनकल्पी मुनिस्तत्र समागतः, तदा | प्रकृत्या भद्रको राजपुत्रो वर्द्धितभावेन मुनये आहारदानं दत्वा विपुलं भोगकर्मार्जियामास. तदा द्वाभ्यां मित्राभ्यां तदानं भावपूर्वकमनुमोदितं. परं हीनसत्वेन क्षत्रियपुत्रेणोक्तं 'भो मित्र क्षुधातुराणामस्माकं कृते रक्षयित्वा शेषं त्वया मुनये देयं, एवं दानांत रायतस्तेन भोगांतरायकर्म बद्धं.' क्रमेण प्रशांतकोपो राजा तान पश्चादाहूय श्रीसारकुमाराय राज्यं दत्तवान्. कियता कालेन ते सर्वेऽपि मृताः, तेषु श्रीसारः सुपात्रदानप्रभावतोऽयं रत्नसारो जातः, श्रेष्ठिपुत्रमंत्रिपुत्रौ च तस्य भायें जाते, क्षत्रियपुत्रस्तु दानांतरायतोऽयं शुको जातः. श्रीसारकुमारेण पूर्वभवे यश्चौरो मोचितः स तापसव्रतं गृहीत्वा मृत्वा स चंद्रचूडाभिधो देवो रत्नसारस्य सहायदाता जातः." तत् श्रुत्वा नृपप्रमुखा जनाः सुपात्रदानाभिलाषिणः संतो जिनधर्मविषये सावधाना बभूवः. श्रीरत्नसारकुमारः पूर्वपुण्यप्राग्भार वहन् भार्यायुतस्तत्र विविधान् भोगान् भुंक्ते. क्रमेणासौ धर्मविषये तत्परीभूय रथयात्रातीर्थयात्रा 部聯佛聯聯柴柴柴柴號聯柴柴柴柴柴柴聯號號號號號號聯柴柴柴第 张發發聯端端端端樂藥鱗器端聯號號聯端端端樂器端端端端聯號聯號 ॥१७८॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy