SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान श्रीरत्नसार कथा ॥ क्याहं विस्मितोऽस्मि.' जिन देशना * अथ त्वं मम वृत्तांतं शणु ? एकदा सौधर्मदेवलोके ईशानदेवलोके च नूतनाविन्द्रौ समुत्पन्नौ, तयोरेकविमाननिमित्त ॥१७६।। | परस्परं कलहो जातः, द्वात्रिंशल्लक्षविमानानि सौधर्म सन्ति. अष्टाविंशतिलक्षाणि चेशाने संति. अथ तयोरेकविमानकृते विविधानि युद्धानि संजातानि, इह लोके नरवरा युद्धथमाना मनुष्यैर्निवार्यन्ते, देवाश्च देवैर्वार्यते, परमिंद्रा युद्धयमानाः केन निवारयितुं शक्याः १ अथैकदा वृद्धदेवैस्तयोरुक्तं, माणवकस्तंभे या जिनदंष्टाः संति, तत्स्नात्रवारिणा महावैरादयो दोषा | उपशाम्यति. तत् श्रुत्वा महत्तरदेवैस्तत्स्नात्रवारिणा तौ द्वावपीन्द्रौ सिक्ती, तेन तौ गतमत्सरी परस्परं महाप्रीतियुतौ जातो. इतश्चंद्रशेखराभिधेन देवेन्द्रेणसेनापतिहग्गैिगमेषी देवः पृष्टः, 'भो मित्र ! मनुष्यलोकेऽपि कि कोऽपि सर्वथा गतलोभोऽस्ति तदा हरिणेगमेषिदेवेन तब प्रशंसां कृत्वोक्तं 'यद्वसुसारश्रेष्ठिनो रत्नसाराभिधः पुत्रो मनुष्यलोके निःस्पृहोऽस्ति, स त्रिदशैरपि दीयमानं राज्यं न समीहते' तत् श्रुत्वाहं चंद्रशेखरो देवोऽश्रद्दधानस्त्वत्परीक्षार्थमत्रागत्य राक्षसरूपं विधाय त्वामनेकप्रकाररखेदयं, अथेमं मेऽपराधं त्वं क्षमस्व ? अहं तव सत्त्वेन तुष्टोऽस्मि, अतस्त्वं वरं वृणु ? यतो देवदर्शनं निष्फलं न स्यात.' ___तत् श्रुत्वा कुमारेणोक्तं ' भो देव ! जिनधर्मप्रसादान्मम सर्वमपि वर्तते, कापि न्यूनता नास्ति, तथापि मद्वचसाधुना त्वया नंदीश्वरतीर्थे यात्रा कर्तव्या. एवमस्त्वित्युक्त्वा स कुमाराय शुकपंजरं समर्प्य तं चोत्पाटय कनकपुर्याममुंचत्. तत्राप्यसौ * देवो नृपादीनामग्रे कुमारस्य माहात्म्यं प्रकाश्य, तस्मै च बहुमान दत्वा स्वस्थाने गतः... अथ स रत्नसारकुमारोऽपि राजानमापृच्छय द्वाभ्यां निजभार्याभ्यां युतः स्वनगरं प्रति प्रस्थितः. स्थाने स्थानेऽनेकनरप 日韩游游柴柴柴柴柴落號张继器暴涨柴柴柴柴柴柴聯蒂蒂蒂蒂蒂第帝弟 本举经够带带染整部密聯聚张馨樂蒂器器際聯密柴柴柴柴柴柴柴柴 |॥१७॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy