SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिन देशना ॥१६॥ 發器端端端端聽器聽器端盖器端端端器端器端聽器聽器端聯聽聽器 | तस्यां च कनकध्वजाख्यो राजा राज्यं करोति. तस्य कुसुमश्रीनाम्नी राज्ञी वर्तते. अथान्यदा सा राज्ञी रात्री सुखसुप्ता स्वप्ने सुखसुता स्वमश्रीरत्नसार द्वे पुष्पमाले स्वोत्संगे समागते दृष्ट्वा जागरिता सती राज्ञः समीपे समागत्य निजस्वप्नं कथयामास. राज्ञापि विचिन्त्य कथा॥ तस्यै कथित 'हे भद्रे ! एतत्स्वप्नप्रभावेण कन्यायुगलं ते भविष्यति. तत् श्रुत्वा राज्ञी हृष्टा सती गर्भ धारयामास. पूणे च गर्भकाले राज्या कन्यायुगलं जनितं, क्रमेण च तयोरशोकमंजरीतिलकमंजरीति च नामनी दत्ते. पंचधात्रीभि ल्यमाने । च क्रमेण वृद्धि प्राप्ते. ते स्तोकदिनैरेव सर्वासु कलासु निपुणे याते. क्रमेण च यौवनं प्राप्य रूपसौभाग्यलवणिमादिगुणोपेते ते त्रिभुवनजनमनांसि क्षोभयामासतुः. अथ तत्परस्परं परमस्नेहयुक्तं युगलमेकमेकं विना क्षणमपि स्थातुं न शकनोति, यतः सह जग्गिराण सह सोयराण,सह हरिससोअवंताणं। नयणाणं धन्नाणं, आजम्ममकत्तिमंपिम्मं ॥१॥ अथैकदा राजा स्वमनसि चिन्तयति यदेतयोर्मम पुत्र्योरेक एव वरो यदि भवेत्तदा भव्यं, पृथक्पृथम्बरकरणेनेते विरहाननं मरिष्यतः, अथैनयोस्तुल्यगुणोपेतः को वरो भविष्यतीति राजा चिन्तातुरो बभूव. यतः जातेति पूर्व महतीति चिंता । कस्य प्रदेयेति ततःप्रवृहा ।। दत्ता सुख स्थास्यति वा न वेति । कन्यापितृत्वं किल हंत कष्टं ॥१॥ अथान्यदा वसंतसमये ते द्वे अपि भगिन्यौ क्रीडाथै वनमध्ये गते, वृक्षशाखायां रज्जु बध्ध्वा तत्रोपविष्टामशोकमंजरी १ सह जागृतानां सह सुप्तानां, सह हर्षशोकवताम् नयनानां धन्यानां आजन्माकृत्रिमं प्रेम ॥ ॥१६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy