SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमान जिनदेशना ॥१४८॥ श्रावक प्र|तिमा स्व रूपं॥ 聯強盜器端端端端端端樂器器端端端帶幾號號號號聯藥藥器端榮鑑號 वीरजिनकथितप्रतिमारुपं धर्म करोमि.' इति स्वजनानापृच्छय ज्येष्ठपुत्रं च गृहभारं संस्थाप्य कुल्लागग्रामे स्वजनगृहे पौषधशालायां गत्वा तां च सम्यक् प्रमार्योच्चारप्रश्रवणभूमिकां च प्रतिलिख्य दर्भसंस्तारकोपर्युपविश्य जिनोक्ताः प्रतिमाः करोति. तथाहि दसण १ वय २ सामाइअ ३। पोसह ४ पडिमा ५ अबभ ६ सचित्ते ७॥ आरंभ ८ पेस ० उद्दिबज्जए १० समणभूए ११ अ॥१॥ पूअंतो स तिकालं, जिणं आगाररहिअसमत्तो। पालेइ अ संकाइअ-मुक्को सो दंसणपडिमं ॥१॥ उक्तं च-२संकाइसल्लविरहिअ-सम्मदसणजुओ अ जो जंतू ॥ सेसगुणविप्पमुक्को, एसा खलु होइ पढमा उ॥२॥ पंच य अणुब्वयाई, अइआरविवजिआइंदोमासं । सम्मदसणजुत्तो, पालइ पडिमाइ बीआए ॥३॥ १ दर्शन १ व्रत २ सामायिक ३ पौषध ४ प्रतिमा ५ अब्रह्म ६ सचित्ता ७ आरंभ ८ प्रेष्य ९ उद्दिष्टवर्जकः १० श्रमणभृतश्च. ११ पूजयन् स त्रिकालं जिनं आगाररहितसम्यक्त्वो पालयति च शंकादिरहित स दर्शनप्रतिमां. २ शङ्कादिशल्यविरहित-सम्यगदर्शनयुक्तश्च यः जन्तुः शेषगुणविमुक्तः एषा खलु भवति प्रथमा प्रतिमा. ॥१॥ पञ्च च अणुव्रतानि अतिचारविवर्जितानि द्वौ मासौ सम्यग्दर्शनयुक्तः पालयति प्रतिमायां द्वितीयायां ॥२॥ तृतीयायां प्रतिमायां प्रतिदिवसं सः करोति सामायिकं द्विसन्ध्यं पूजाविधिसंयुक्तः त्रीन् मासान् यावत् ॥३॥ अष्टमी चतुर्दशी 器端曼號聯端端端帶柴柴號號號號號號號聚能帶驚艷聯號聯號藥藥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy