SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमान श्रीरणशूर कथा॥ ध्यानं तीर्थयात्रां च कृतवान्. जिन देशना एवं तौ राजा मंत्री च जिनधर्म समाराध्यायुःक्षये कालं कृत्वा महाविदेहे मुक्तिं यास्यतः, एवं भो भव्याः सुमित्रमन्त्रि॥१३५॥ || दृष्टान्तं श्रुत्वा देशावकाशिकवते आदरं कुरुत ? तत् श्रुत्वानंदगाथापतिनापि श्रीजिनमुखाद्देशावकाशिकवतं गृहीत. ॥ इति देशावकाशिकव्रतविषये सुमतिमंत्रिदृष्टांतः समाप्तः॥ ॥ अथ एकादशमं पौषधव्रतम् ॥ अथ श्रीजिनेन कथ्यमानं पौषधव्रताधिकारमानंदः शणोति. व्यापारपौषधं १ आहारपौषधं २ ब्रह्मव्रतपौषधं ३ शरीरसत्कारपौषधं च ४. एतेषां चतुर्णा यः प्रतिषेधस्तत्पौषधव्रत कथ्यते. पर्वदिवसे च यः श्रावकः पौषधं करोति स रणशूरवदिह भवे परभवे च सुखी भवति. आनंद उवाच 'हे भगवन् ! कोऽसौ रणशूरः ? कथं च तेनैतद्वतं पालितं?' इत्युक्ते भगवानवादीत 'भो श्राद्ध ! तस्य कथानकं शृणु ? “कांचनपुरे नगरे रणशूरनामा राजा राज्यं करोति, तस्य श्रीकांताभिधा च राज्ञी वर्तते, तस्यामासक्तो राजा गतमपि कालं न जानाति. धर्मस्य वार्ती च स्वप्नेऽपि स नाधिगच्छति. ____ अथैकदा स राजा यावत्सभायामुपविष्टोऽस्ति तावदेकेन सुभटेनागत्य तस्मै कथित 'हे राजन् । त्वं जिनधर्म कथं न करोषि ? निःशंकीभृय सर्वदा कथं विषयानेव सेवसे ? आत्मीयबलगवेण कृतांतसुभटेभ्याऽपि किन विभेषि ? यदि च तव 器器懿驚驚艷器蒸螢恭聽器聽聽器器器鑑驗鑑識器器鑑器端端畿器端 柴继號跳號號號號聯染染器端端樂器聯柴柴柴柴柴柴柴柴柴柴柴柴聯 ॥१३५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy