SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥८॥ ठूण पाणिनिवहं, भीमे भवसायरम्मि दुक्खत्तं । अविसेस ओणुकंपं, दुविहावि ( दुहावि) सामत्थओ कुणइ ॥५॥ मन्न तमेव सच्च, नीकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तिभरहिओ ॥६॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १५ ॥ उ०- - ३पावयणी धम्मकही, वार्ड नेमित्तिओ तवस्सी य। विज्जा सिध्धो अ कई, अट्ठेव पभावगा भणिया ॥१॥ जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जन्थ य किर निव्वाणं, आगाढं दंसणं होई ॥१॥ शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्सस्तवश्च पञ्चापि सम्यक्त्वं दूषयन्त्यमी ॥ १६ ॥ ] उ०- कत्थ य महदुब्बल्लेण तव्विहायरियविरहजो वावि । नेयगहणत्तणेण य, नाणावरणोदणं च ॥१॥ ऊदाहरणासंभवे अ, सह सुछु जं न बुज्झेजा । सव्वन्नुमयमवितह, तहावि तं चितए महम् ||२|| (१) दृष्ट्वा प्राणिनिवहं, भीमे भवसागरे दुःखार्त्तम् । अविशेषतोऽनुकम्पां, द्विविधामपि सामर्थ्यतः करोति ॥ (२) मान्यते तदेव सत्यं, निःशङ्कं यद् जिनैः प्रज्ञापितम् (प्रशप्तम् ) । शुभपरिणामः सम्यक् काक्षादिविसूत्रिकारहितः ॥ (३) प्रवचन धर्मकथीं, वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धश्च कविः, अष्टैब प्रभावका भणिताः (४) जन्म दीक्षा ज्ञानं, तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं, आगाढं दर्शनं भवति ॥ (५) क्व च (क्वचन ) मतिदुर्बलेन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च, ज्ञानावरणोदयेन च ॥ (६) हेतूदाहरणासंभवे च सति सुष्ठु यन्न ब्रुध्येत सर्वज्ञमतमवितथं, तथापि तच्चिन्तयति मतिमान् ॥ सम्य कृत्वा धिकारः ॥ ዘሪ
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy