SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना *श्री सुमति मंत्रीकथा॥ ॥१३३॥ 验游路路密继继強強聯柴聯強強聯潍柴柴柴器继继游游柴聯染带染带 मंत्रिन् ! यावदहं प्रत्यक्षं धर्मफलं न पश्यामि तावन्न मन्ये.' एवं नित्यमेव सभायां नृपमंत्रिणोर्विवादो भवति. अथान्यदा सुमतिमंत्री दिवसे राजकार्याणि कृत्वा रात्रौ गृहे समागतः, तद्दिने चतुर्दशीदिवसत्वेन तेनोपवासः कृत आसीत्, परं राज्यकार्यवशादिवसे पौषधव्रतं न गृहीतमभूत. ततो रात्री देशावकाशिकं व्रतं विधायाद्य गृहाद् बहिर्न ब्रजिष्यामीति प्रत्याख्याय प्रतिक्रमणं कृत्वा शुभध्यानयुतः पंचपरमेष्टिनमस्कार स्मरन् स मंत्री गृहमध्ये स्थितः. इतो महत्कार्यार्थ राज्ञा मन्त्रिण आकारणार्थ तद्गृहे प्रतिहारः प्रेषितः, सोऽप्यागत्य मन्त्रिण विज्ञपयति 'हे मंत्रिन् ! राजा त्वामाह्वयति.' तत् श्रुत्वा मंत्रिणोक्तं, 'भो महाभाग ! अद्याई प्रभातं यावद् गृहान बहिर्न निस्सरिष्यामि, मया प्रत्याख्यानं कृतमस्ती' त्युक्त्वा मंत्रिणा प्रतिहारः पश्चात्प्रेषितः. प्रतीहारोऽपि गत्वा राजानं विज्ञपयामास 'हे राजन् ! मंत्रिणा व्रतं गृहीतमस्ति, ततोऽसौ प्रभातं यावद्गृहाबहिर्न निस्सरिष्यति.' तत् श्रुत्वा राजा क्रोधान्धः सन् जगाद, ‘रे प्रतिहार ! त्वं पुनरपि तत्र गत्वा तं ब्रूहि यन्महत्कार्य वर्त्तते, ततो व्रतं विलोप्याप्येहि ? यदि चेत्स नागच्छेत्तर्हि मम मंत्रिमुद्रां ततो गृहीत्वा मे समर्पय ?' इत्युक्त्वा तेन पुनरपि प्रतिहारस्तत्र प्रेषितः, प्रतीहारेणाप्यागत्य मंत्रिणे तथैव निवेदितं. मंत्रिणा चिन्तितं गृहीतव्रतविलोपनं हि महापापनिबन्धन, ततोऽनया मंत्रिमुद्रया मे किमपि प्रयोजनं नास्ति, इति ध्यात्वा तेन मंत्रिमुद्रा स्वऋद्धिश्च प्रतीहाराय समर्पिता. ततोऽसौ विशेषेण धर्मध्याने लग्नः अथ तेन प्रतीहारेण कुतूहलेन मंत्रिमुद्रा निजकरे क्षिप्ता, भव्यचीवराणि च परिहितानि. ततोऽसौ अद्यप्रभृत्यहं मंत्री 亲亲亲亲密密等等亲密染整密密卷參參參參跳张參參參婆张静带张帶 ॥१३३॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy