SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीचारुदत्त कथा।। श्रो बर्द्धमान अथ तौ विद्याधरौ मुनिवरं प्रणम्य चारुदत्तं गृहीत्वा वैताढयपर्वते निजगृहे समागतो तयोरेकेन विधाधरेण चारुदत्तं जिन देशना सत्कृत्य निजसुता परिणायिता. ततश्चारुदत्तो मनुष्य मुखानि भुंजानस्तत्र सुखेन तिष्टति. अथैकदा विद्याधरेण चारुदत्तं, ॥११५॥ ॐ प्रति कथितं 'भो चारुदत्त ! एका मम कन्या वर्तते, एकदा मया निमित्तज्ञः पृष्टोऽस्या मम कन्यायाः को भर्ता भविष्यति? निमित्तज्ञेनोक्तं हे राजन द्वारिकाया नगर्या हरिवंशसमुद्भवः कृष्णराजाऽस्याः कन्याया वरो भविष्यति. ततो हे महाभाग! | त्वमेनां कन्यां गृहीत्वा द्वारिकायां च गत्वा कृष्णाय देहि ?' चारुदत्तेन तत्पतिपन्न, ततोऽसौ खेचरेन्द्रार्पितविमाने कन्यायुतः समारुह्य द्वारिकायां समागत्य तां कन्यां कृष्णाय समर्पयामास. कृष्णोऽपि प्रमुदितः प्रचुरलक्ष्म्या सह चारुदत्ताय निवासार्थ मनोहरमावासं दत्तवान्. तत्रायं विद्याधर्या प्रथमभार्य या वणिकसुतया च सह विषयसुखानि भुनक्ति. एवं चिरकालं सुखं भुंक्त्वा दिगवतं च सम्यक् प्रपाल्य चारुदत्तः स्वर्गे ययौ, यदा चारुदतेन दिखतस्य प्रमाणं न कृतमासीत्तदा स दुःखी जातः, यदादितश्च तेन तद्वतस्य प्रमाणं कृतं तदादितः सुखी जातः, तस्माद् भो भव्या यूयं दिग्वतस्य प्रमाणं कुरुतः।। ॥ इति दिग्त्रतविरमगवते चारुदत्तस्य कथा समाप्ता ॥ अथानंदो जिनमुखादुर्ध्वमधोदितिय ग्दिशां गमनप्रमाणं कृतवान. तदालापको यथा.१अहणणं भंते समणोवासओ दिसिपरिमाणवयं पच्चस्वाइ. तं जहा-उदिसिपरिमाणे अहोदिसिपरिमाणे तिरिअदिसिपरिमाणे करेइ. अस्य व्रतस्य पंचातीचाराः श्रावकेण ज्ञातव्याः परं न समाचरितव्याः, तद्यथा-ऊर्ध्वदिग्प्रमाणातिक्रमः १ अधोदिग्प्रमाणातिक्रमः २ तिर्यगदिग्प्रमाणातिक्रमः ३ क्षेत्रप्रमाणातिक्रमः १ अहं भगवन् ! श्रमणोपासकः दिशिपरिमाणवतं प्रत्यारव्यामि तद्यथा उर्वदिशिपरिमाणं अधोदिशिपरिमाण तिर्यग्दिशिपरिमाणं करोमि. 落染带染密密密密密路器弟弟弟弟幹部部除密 ॥११५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy