SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ *EEREY श्राकेशव कथा॥ ******** श्री बर्द्धमान जिन देशना चलति तावदने धर्मोपदेशं कुर्वन्तं श्रीधर्ममूरिनामानमाचार्य विलोकयामास. तत्र गत्वा तं त्रिःप्रदक्षिणीकृत्य नमस्कार विधाय ॥१०॥ स यथायोग्यस्थाने समुपविष्टः, इतः साकेतपुरराजा धनंजयो गुरुवंदनाथ तत्र समागतः, वंदित्वोपविश्य स च धर्मदेशनां शृणोति. देशनावसाने च राजा गुरुं पृच्छति 'हे भगवन् ! व्रतग्रहणे चिरकालीनो मम मनोरथो वर्तते, जराराक्षस्यपि समागतास्ति, तया राक्षस्या च मम देहः पराभूतोऽस्ति, अतो हे भगवन् किं करोमि ? अपुत्रत्वाच्च कस्य राज्यं यच्छामि ? अनया चिन्तयार दुःखितोऽस्मि. पुनर्हे पूज्य ! अद्य रजन्यामहं सुखेन सुप्त आसीत्, तदैकेन दिव्यपुरुषेण ममेत्युक्तं 'हे राजन् ! त्वं चिन्तां मा कुरु ? प्रभाते गुरुवंदनार्थ गतस्य ते गुरुसमीपोपविष्टो यो नरो दृष्टिपथं समागच्छेत्तस्मै नराय राज्यं दत्वा दीक्षां च गृहीत्वा त्वं सुखी भवेन्युक्तवा स पुरुषोऽदृश्यीभूतः. अथ गतनिद्रोऽहं प्रातःकृत्यानि कृत्वात्र समागतोऽस्मि. ततो गुरुणा केशवस्य सर्वोऽपि 8 रात्रिभोजननियमवृत्तान्तो वह्निदेवकृततत्परीक्षायुतो राज्ञोऽग्रे कथितः, ततो गुरुणा दर्शितं तत्रोपविष्टं केशवं दृष्ट्वा विस्मितो राजा पुनर्गुरुं पृच्छति 'हे भगवन् ! रात्रौ मम केन पूर्वोक्तो वृत्तान्तः कथितः ?' गुरुणोक्तं 'हे राजन् ! येन देवेन केशवस्य परीक्षा कृता, तेनैव देवेन हुष्टेन भवदने तत्कथितं.' तत् श्रुत्वातीवप्रमुदितो राजा केशवं हस्तिस्कन्धे समारोप्य महताडंबरेण निजगृहे समानीतवान् , शुभमुहूर्ते च राजा ॐ केशवं निजराज्ये स्थापयामास. ततो राजा गुरुसमीपे समागत्य शुभभावेन दीक्षां जग्राह. केशवोऽपि गुरून् राजर्षि च वन्दि न्वा निजनगरे समागतः, तत्र जिनप्रतिमाः पूजयित्वा दीनदुःस्थितेभ्यश्च दानं दत्वा स पारणं कृतवान्. ततो निजभुजबलेन * 张张张张张张张张张张张张张张张张张张张张张张张张张號 ** **** *॥१३॥ *
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy