SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीधनसारकथा। श्री वर्द्धमान | जननियमं कृत्वा तस्य भङ्गं कुर्वन्ति ते हंसवणिगिव दुःखभाजनं भवन्ति. जिन देशना ___तदानंदो प्रभुं प्रत्यपृच्छत् 'हे भगवन् ! कृपां कृत्वा तद् दृष्टान्तं कथयत ?' भगवानुवाच 'भो पुण्यत्मन् ! त्वं सावधान॥९६।। तया शृणु ? अस्मिन् जंबूद्वीपे भरतक्षेत्रे कुंडिनपुरनाम नगरं वर्त्तते, तत्रेको धनाढयो यशोधरनामा वणिग्वसति. तस्य च रंभाभिधा भार्यासीत्. तयोद्वौं पुत्रौ स्तः, एको हंसो द्वितीयः केशवश्च. तो तत्र मनुष्यसुखान्यनुभवन्तौ कालं गमयतः स्म. अथान्यदा तौ द्वौ भ्रातरावेकस्मिन् वनखंडे क्रीडार्थं गतो. तत्राम्रवृक्षतलोपविष्टं मुनिमेकं तौ पश्यतःस्म. स मुनिः पंचसमितित्रिगुप्तिमण्डितः पंचमहाव्रतधारी साक्षाद्धर्ममूर्तिरिव जितेन्द्रिय आसीत् , तं दृष्ट्वा ती त्रिःप्रदक्षिणीकृत्य वंदेतेस्म. मुनिनापि ताभ्यां धर्मलाभपूर्वकं रात्रिभोजनत्यागविषये धर्मोपदेशो दत्तः, कथितं च रात्रिभोजनत इह लोके परलोकेऽपि च जीवो महादुःखं प्रामोति, तत् श्रुत्वा तौ रात्रिभोजननियमं कृत्वा गृहे समागतो, भोजनं विधाय चतुम्पथे गत्वा निजहट्टस्थौ व्यापारं कुरुतः स्म. ततस्ताभ्यां गृहे समागत्य जनन्यग्रे वैकालिकं याचितं, तत् श्रुत्वा जनन्योक्तं 'हे पुत्रौ अद्यापि घटिकात्रयं दिनं वर्तते, ततोऽधुनैव भवद्भ्यां वैकालिकं कथं याच्यते ? तावूचतुर्हे मातरावाभ्यां साधुसमीपे रात्रिभोजननियमो गृहीतोऽस्ति, ततो वयं रात्रौ भोजनं न करिष्यावः, ततोऽधुनैव चेकिंचित्स्यात्तर्हि भोजनाय देहि ? अन्यथा मृतं.' जनन्युवाच रे पुत्रौ ! अधुना वैकालिक केन कृतमस्ति ? रात्रौ यदा भविष्यति तदा भवत्पित्रा सह भोक्तव्यं. तावृचतहे मातरावां रात्रौ तु सर्वथा न भोक्ष्या 长強強聯佛聯涨涨涨涨涨涨涨涨涨涨涨涨涨涨柴柴柴柴柴柴路邊發售 蒂蒂器端端端端端端端端器器器茶器聯聚露號器跳跳樂器晓晓晓器: | ॥१६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy