SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रो बर्द्धमान जिन देशना ॥९४॥ रात्रि-भोजन त्यागः॥ 善容器等器蒂器器器器器等器器器器器器誘器器器蒂器器藥聯繼蒂貓 जीवाण कुंथुमाईण। घायणं भाणधोअणाईसु॥ एमाइरयणीभोअण-दोसं को साहिउं तरइ ॥५॥ जइविहु फासुअदव्वं । कुंथुपणगाइ तहय दुपिच्छा ॥ पच्चखि नाणिणोविहु ।राइभुत्तं परिहरति ॥६॥ लोकेऽप्युक्तंमेधां पिपीलिका हन्ति, यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं, कुष्ठरोगं च कोलिकः॥ कण्टको दारुखण्डं च, वितनोति गलन्यथाम् । व्यञ्जनान्तनिपतित-स्ताल विध्यति वृश्चिकः॥ ___ परसमयेऽप्युक्तंत्रयीतेजोमयो भानु-रिति वेदविदो विदुः । तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥ नैवाहुतिर्न च स्नानं, न श्राडं देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥ [अन्नं प्रेतपिशाचायैः, सञ्चरदभिर्निरङ्कुशैः। उच्छिष्टं क्रियते यत्र, तत्र नाद्याद् दिनात्यये । घोरान्धकाररुद्धाः , पतन्ता यत्र जन्नवः । नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को निशि१॥ विलग्नश्च गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥१॥ नाप्रेक्ष्य सूक्ष्मजन्तूनि, निश्यद्यात्प्रासुकान्यपि । अप्युद्यत्केवलज्ञान- दृतं यन्निशाऽशनम् ॥ धर्मविन्नैव भुञ्जीत, कदाचन दिनात्यये। बाह्या अपि निशाभोज्यं, यदभोज्यं प्रचक्षते ॥२॥ दिवसस्याष्टमे भागे, मन्दीभूते दिवाकरे। नक्तं तु तद्विजानीया-न्न नक्तं निशि भोजनम् ॥ 攀發茶幾號幾號號號號密錄器鉴聚號器器馨茶幾號號號號談錄器 ॥१४॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy