SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ कूलवालकमुनिज्ञातम्। ३५१ च वन्दिताः ॥३५३॥ तदस्मदीयं पाथेयं भिक्षादोषविवर्जितम् । आदाय पारणं कृत्वा महर्षेऽनुगृहाण ! माम् ॥३५४॥ भक्तिभावनया तस्या मुनिरामनाः स तु । जगाम भिक्षामादातुं तत्सार्थेऽनर्थसद्मनि ॥३५५॥ ददिरे च स्वयं तस्मै कूटश्राविकया तया पुरासंयोजितद्रव्या मोदका मोदमानया ॥३५६॥ अभूत्प्राशितमात्रैस्तैर्मोदकैः सोऽतिसारकी, रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा ॥३५७॥ अतिसारेण स ग्लानो महर्षिऽरभवत्तथा । संवरितुं क्षीणबलो यथाङ्गान्यपि नाशकत् ॥३५८॥ तं च मागधिका प्रोचे समयस्मृतवैशिका । कृतपारणकोऽसि त्वं मदनुग्रहकाम्यया ॥३५९॥ स्वामिन्मदीयपाथेयप्राशनादप्यनन्तरम् । प्राप्तोऽसि दुर्दशामेवं धिग्मां पापतरङ्गिणीम् ॥३६०॥ तत्त्वामेकाकिनं मुक्त्वा प्राप्तमेतावती दशाम् । न गन्तुमुत्सहेते मे पादौ निगडिताविव ॥३६१॥ इत्युक्त्वा सा स्थिता तत्रोपससर्प क्षणे क्षणे । उद्वर्त्तयितुमङ्गानि प्रदातुं भेषजानि च ॥३६२॥ उद्वर्त्तनादिकं तस्य तथा मागधिका व्यधात् । यथा तं कारयामास सर्वाङ्गस्पर्शमात्मनः ॥३६३॥ उल्लाघः स शनैश्चक्रे तया शुश्रूषमाणया । चम्पकेनांशुकमिव तद्भक्त्या चाध्यवास्यत ॥३६४॥ कटाक्षवीक्षणैस्तस्या अङ्गस्पर्शमृदूक्तिभिः । मुनेस्तस्याचलच्चित्तं स्त्रीसङ्गे हि कियत्तपः ॥३६५॥ मुनेर्मागधिकायाश्च मिथः शय्यासनादिभिः । दम्पतिव्यवहारोऽभूदतिव्यक्तो दिने दिने ॥३६६॥....' एवं कूलवालकमुनिज्ञातेन गुरुविराधनाया महानर्थकृत्त्वमवगम्य सर्वैः शिष्यैः गुरुविराधना सर्वथा त्याज्या ॥२८।। પારી ધર્મલાભ આપ્યો. તેણીએ ભાથામાંથી લાભ આપવા વિનંતિ કરી. મુનિએ લાભ આપ્યો. તે મોદકમાં કોઈ દ્રવ્યનો સંયોગ કર્યો હતો. મુનિએ વાપર્યું. ઝાડા થયા. તેથી ગ્લાન થયા. તે વેશ્યા તે મુનિની સારવાર કરવા ત્યાં જ રહી. શરીર દબાવવા અને દવા આપવા તે ક્ષણે ક્ષણે નજીક સરકતી. ઉદ્વર્તન વગેરે બધું તે તે રીતે કરતી કે જેથી પોતાના શરીરનો સંપૂર્ણ સ્પર્શ મુનિના શરીરને થાય. ધીમે ધીમે તેણીએ તેને સાજો કર્યો. તેણીના કટાક્ષો, શરીરનો સ્પર્શ અને મીઠા વચનોથી મુનિનું મન ચલિત થયું. તે બન્નેના ५२२५२. शयन मासन वगेरेथी पति-पत्नीनो व्यवहा२. थयो...." આમ કૂલવાલકમુનિના દૃષ્ટાંતથી ગુરુની વિરાધનાને મહાનુકસાનકારી જાણીને બધા शिष्यो तेने सर्वथा त्य४वी. (२८)
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy