SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ (३८) परिशिष्टम्-६ श्रीधर्माचार्यबहुमानकुलकस्य 'हैमचन्द्रीया' वृत्तावुक्तानि गुरुबहुमानशिखराऽऽरोहणसोपानानि पृष्ठ क्र. | arm ३४२ १०६ २९० १२६ ३७७ ३४७ सोपानम् अहं गुरुणा संसारपङ्कादुद्धृतः, ततो मयाऽन्तिमश्वासोच्छ्वासं यावत्सर्वैः प्रकारैर्गुरुभक्तिरेव कर्त्तव्या । | कामितपूरणे गुरुभक्तिश्चिन्तामण्यादीनतिशेते । | गुरुकृपा शिष्यहृदयवर्तमानगुरुबहुमानरूपा । | गुरुः प्रभोः प्रतिनिधिरस्ति । ततो गुरुवचनं प्रभुवचनतुल्यं मन्तव्यम् । गुरुवचन आराद्धे सति जिनवचनमाराद्धं भवति । गुरुवचन आशातिते सति जिनवचनमाशातितं भवति । गुरुबहुमानाऽभावस्तु शिष्यस्य भावमरणमेव । | गुरुभक्तिभावरहितस्य सर्वाऽपि साधना विडम्बनाकल्पा । | गुरुवचने शङ्काकरणेन सम्यक्त्वं कथं तिष्ठेत् ? ८ | गुरुविराधनैव हालाहलं विषम् । | गुरुसेवा विद्यासाधक इवाऽहर्निशमप्रमादेन सम्पादनीया । | गुरुर्यत्करिष्यति तच्छोभनमेव । | गुरूपालम्भावसरे न किमपि प्रतिवक्तव्यम् । | गुरोः किमपि न गोपनीयम् । | गुर्वाज्ञाऽऽराधनं मोक्षस्याऽवन्ध्यं कारणमस्ति । | गुर्वाज्ञाऽऽराधनं विना बहवोऽपि गुणा न मोक्षसाधका भवन्ति । | गुर्वाराधनैव संयमजीवनस्य सारः । | गुर्वाराधनैवाऽमृतमुच्यते | गुर्विच्छापूरणार्थं यो यतते गुर्विच्छां च यो पूरयति स एव शिष्यः । १८ | गुर्विच्छाऽऽराधनैव गुरोः परमा भक्तिर्भवति । गुर्विच्छोल्लङ्घनेन कृताऽऽराधना तत्त्वत आराधनैव न भवति । शिष्यस्य जीवने | एकैवाऽऽराधना स्यात्-गुर्विच्छानुसारेण प्रवर्त्तनम् । | पुरुषविश्वासे वचनविश्वासः । २४० ५७ ५६ ३४६ ३४५ १९८
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy