SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २५२ आज्ञायाः प्रत्यर्पणे ज्ञातानि । * १तं गच्छ णं तुमं देवाणुप्पिए समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, जे वि य णं से तिसलाए खत्तिआणीए गब्भं तं पि य णं देवाणंदाए महाणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि साहरित्ता मम एअमाणत्तिअं खिप्पामेव पच्चप्पिणाहि ।' 'तए णं से हरिणेगमेसी....जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सक्कंसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो तमाणत्तिअं खिप्पामेव पच्चप्पिणइ ।' 'तए णं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं તું જા બ્રાહ્મણકુંડ ગામ નગરમાંથી કોડાલ ગોતવાળા ઋષભદત્ત બ્રાહ્મણની પત્ની જાલંધરગોત્રવાળી દેવાનંદા બ્રાહ્મણીની કુક્ષિમાંથી શ્રમણ ભગવાન મહાવીરને ક્ષત્રિયકુંડગામ નગરમાં જ્ઞાતક્ષત્રિય જાતિના કાશ્યપગોત્રવાળા સિદ્ધાર્થ ક્ષત્રિયની પત્ની વાસિષ્ઠગોત્રવાળી ત્રિશલા ક્ષત્રિયાણીની કુક્ષિમાં ગર્ભ તરીકે સંહરણ કરી અને જે તે ત્રિશલા ક્ષત્રિયાણીનો ગર્ભ છે તેને પણ જાલંધરગોત્રવાળા દેવાનંદા બ્રાહ્મણીની કુક્ષિમાં ગર્ભ તરીકે સંહરણ ७२. शने भारी मा माशा छ पाछी ॥५.” “त्या२५७ ते २रामेषी....४ સૌધર્મ દેવલોકમાં સૌધર્માવલંસક વિમાનમાં શક્ર સિંહાસન ઉપર શક્ર દેવેન્દ્ર દેવોનો રાજા છે ત્યાં જાય છે, જઈને શક્ર દેવેન્દ્ર દેવોના રાજાને તે આજ્ઞા પાછી આપે છે.” “ત્યાર પછી સિદ્ધાર્થ ક્ષત્રિય સવારે સેવકોને બોલાવે છે, બોલાવીને આમ કહે છે - હે દેવાનુપ્રિય ! १. 'तद् गच्छ त्वं देवानुप्रिय ! श्रमणं भगवन्तं महावीरं ब्राह्मणकुण्डग्रामात् नगरात् ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य भार्यायाः देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः कुक्षेः क्षत्रियकुण्डग्रामे नगरे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायाः त्रिशलायाः क्षत्रियाण्याः वासिष्ठसगोत्रायाः कुक्षौ गर्भतया संहर, योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भः तमपि च देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः कुक्षौ गर्भतया संहर संहृत्य मम एतदाज्ञप्तिकं क्षिप्रमेव प्रत्यर्पय ।' 'ततः सः हिरणैगमेषी....यत्रैव सौधर्मे कल्पे सौधर्मावतंसकविमाने शक्रे सिंहासने शक्रः देवेन्द्रः देवराजः तत्रैव उपागच्छति, उपागत्य शक्रस्य देवेन्द्रस्य देवराजस्य एतदाज्ञप्तिकं शीघ्रमेव प्रत्यर्पयति ।' 'ततः सिद्धार्थः क्षत्रियः प्रभातकालसमये कौटुम्बिकपुरुषान् आकारयति आकार्य च एवमवादीत् - क्षिप्रमेव भो देवानुप्रिय ! अद्य सविशेषं बाह्यां
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy