SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (२०) मूलवृत्तानि जुत्तं चिय गुरुवयणं, अहव अजुत्तं य होज्ज दवाओ । तहवि हु एयं तित्थं, जं हुज्जा तं पि कल्ला ॥१४॥ किं ताए रिद्धीए ?, चोरस्स व वज्झमंडणसमाए । गुरुयणमणं विराहिय, जं सीसा कहवि वंछंति ॥ १५ ॥ कंड्यणनिडीवणउसास पामोक्खमइलहुयकज्जं । बहुवेलाए पुच्छिय, अन्नं पुच्छेज्ज पत्तेयं ॥ १६ ॥ मा पुण एवं पुच्छ्यि, कुज्जा दो तिन्नि अवरकिच्चाई । लहुए वि कज्जेसुं, एसा मेरा सुसाहूणं ॥ १७ ॥ काउं गुरुपि कज्जं न कहंति य पुच्छिया वि गोविंति । जे उण एरिसचरिया, गुरुकुलवासेण किं ताणं ॥१८॥ जग्गाजोग्गसरूवं नाउं, केणावि कारणवसेणं । सम्माणाइविसेसं गुरुणो दंसंति सीसाणं ॥१९॥ एसो सया वि मग्गो, एगसहावा न हुंति जं सीसा । इय जाणिय परमत्थं, गुरुम्मि खेओ न कायव्व ॥२०॥ मा चिंतह पुण एवं, किं पि विसेसं न पेच्छिम अम्हे । रत्ता मूढा गुरुणो, असमत्था एत्थ किं कुणिमो ॥ २१ ॥ रयणपरिक्खगमेगं मुत्तुं, समकंतिवन्नरयणाणं । किं जाणंति विसेसं ?, मीलिया सव्वेवि गामिल्ला ॥२२॥ एवं चिव जाणमाणा, ते सीसा साहवंति परलोयं । अवरे उयरं भरिडं, कालं वोलिंति महिवलए ॥ २३ ॥ एवं पि हु मा जंप, गुरुणो दीसंति तारिसा नेव । जे मज्झत्था होडं, जहद्विय वत्थं वियारंति ॥२४॥ समयानुसारिणो जे गुरुणो, ते गोयमं व सेवेज्जा । मा चिंतह कुविकप्पं, जइ इच्छह साहिउं मोक्खं ॥२५॥ वक्खजडा अह सीसा, के वि हु चिंतंति किंपि अघडतं । तहवि हु नियमकम्माणं, दोसं दोज्जा न हु गुरूणं ॥२६॥ चक्कित्तं इंदत्तं गणहर- अरहंतपमुहचारुपयं ॥ मणवंछियमवरंपि हु, जायइ गुरुभत्तिजुत्ताणं ॥ २७ ॥ आराहणाओ गुरुणो अवरं, न हु किं पि अत्थि इह अमियं । तस्स य विराहणाओ, बीयं हालाहलं नत्थि ॥२८॥ पृष्ठ क्र. २०८ २२० २३० २४३ २५० २६६ २७८ २८६ २९६ ३०२ ३१३ ३१८ ३२४ ३३१ ३३२
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy