SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (१६) क्र. विषयः २७१/ गुरुविराधकः स्वकार्ये सफलो न भवति । २७२ कूलवालकमुनिज्ञातम् । વિષય पृष्ठ क्र. ગુરુની વિરાધના કરનાર સફળ નથી રૂ૪૮ थतो. કૂલવાલકમુનિનું દૃષ્ટાન્ત. ३४९-३५१ |३५२-३५५ ३५२ ३५३ | एकोनत्रिंशत्तमवृत्तवृत्तिः । २७३ एकोनत्रिंशत्तमं वृत्तम् । २७४| एतत्कुलकश्रवणेन निर्मला गुरुभक्ति- र्भवति । २७५ | गुरुभक्तिभावप्रादुर्भावाऽभावे शिष्याऽ | योग्यतैव हेतुः । ३७६ कुशिष्यहृदये गुरुभक्तिप्रादुर्भावे भवितव्यता प्रमाणम् । ઓગણત્રીશમા શ્લોકની વૃત્તિ. मोगात्रीशमो सोs. ॥ पुस समाथी निर्भ ગુરુભક્તિ પ્રગટે છે. गुरुभक्तिभावो न प्रगटे तो तेम શિષ્યની અયોગ્યતા જ કારણ છે. કુશિષ્યના હૃદયમાં ગુરુભક્તિ પ્રગટાવવા ભવિતવ્યતા પ્રમાણે છે. ३५४ |३५५ त्रिंशत्तमवृत्तवृत्तिः । २७७| त्रिंशत्तमं वृत्तम् । २७८/ वक्त्रा हृदयेनोपदेशो दातव्यः । २७९ प्रकृतोपदेश उभयलोकहितकारी । ३५६-३६० ३५६ ३५७ ३५८ ત્રીશમા શ્લોકની વૃત્તિ. ત્રીશમો શ્લોક. વક્તાએ હૃદયથી ઉપદેશ આપવો. પ્રસ્તુત ઉપદેશ બન્ને લોકમાં हितारी. પ્રસ્તુત ઉપદેશનો વિષય ચતુર્વિધ संघ.छ. પ્રસ્તુત ઉપદેશ સંક્ષિપ્ત છે. २८०| प्रकृतोपदेशविषयश्चतुर्विधसङ्घः । |३५९ २८१ प्रकृतोपदेशः सङ्क्षिप्तरूपो भवति । |३६० एकत्रिंशत्तमद्वात्रिंशत्तमवृत्तवृत्तिः।। मेस्त्रीशमा-भत्रीशमा दोओनी वृत्ति. ३६१-३७१ २८२/ एकत्रिंशत्तमवृत्तं द्वात्रिंशत्तमवृत्तञ्च कोत्रीशभो भने मत्रीशभी सोड. ३६१ २८३/ शिष्येण कथमपि गुरुमनसि स्वात्मा शिष्ये ओ७५९ रीते गुरुना मनमा ३६२ स्थापनीयः । પોતાના આત્માને સ્થાપવો. २८४| गुरुहृदयकृतवासः शिष्यो धन्यतमः । ગુરુના હૃદયમાં વસનાર શિષ્ય ३६३ ધન્યાતિધન્ય છે. २८५/ शिष्येण गुरुमनः कमले શિષ્ય ગુરુના મનરૂપી કમળમાં भ्रमरवद्वसनीयम् । ભમરાની જેમ વસવું. ३६४
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy