SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेण विनयभेदाः। असावज्जे २ अकिरिए ३ निरुवक्के से ४ अणण्हवकरे ५ अच्छविकरे ६ अभूयाभिसंकणे ७, अप्पसत्थे सत्तविहे, तं जहा - पावए सावज्जे सकिरिए सउवक्के से अण्हवकरे छविकरे भूयाभिसंकणे, कायविणए दुविहे - पसत्थे अपसत्थे य, तत्थ गमणट्ठाणनिसीयणतुयट्टणउल्लंघणसव्विदियनोइंदियजुंजणाणि य आउत्ताणि कुव्वंतस्स पसत्थकायविणए सत्तविहे, एयाणि चेव अणाउत्ताणि कुव्वंतस्स अपसत्थकायविणएऽवि सत्तविहे, लोगोवयारविणए सत्तविहे, तं जहा - अब्भासवत्तियं परछंदाणुवत्तियं कयहेउं कयपडिकयया अत्तगवेसणया देसकालण्णुया अप्पडिलोमया य ।' विस्तरतो विनयस्य स्वरूपं श्रीउत्तराध्ययनसूत्रस्य प्रथमे विनयाध्ययने श्रीदशवैकालिकसूत्रस्य नवमे विनयसमाध्यध्ययनेऽन्येषु चापि ग्रन्थेषूपन्यस्तम् । ક્લેશ રહિત, આશ્રવ રહિત, જીવોને પીડા નહીં કરનાર અને જીવોને ભય રહિત. અપ્રશસ્ત ૭ પ્રકારે છે. તે આ રીતે - પાપી, સાવદ્ય, ક્રિયાસહિત, ક્લેશવાળું, આશ્રવ સહિત, પીડા કરનાર, જીવોને માટે ભયરૂપ. કાયવિનય બે પ્રકારે છે – પ્રશસ્ત-અપ્રશસ્ત प्रशस्त ७ ५२ छ - ४५॥पूर्व ४, मा २३j, असj, 31 ५७j, भोणाj, બધી ઇન્દ્રિય-નોઈન્દ્રિયને પ્રવર્તાવવી. અપ્રશસ્ત ૭ પ્રકારે છે – અજયણાથી જવું વગેરે. લોકોપચારવિનય ૭ પ્રકારે છે. તે આ રીતે - નજીકમાં બેસવું, ઇચ્છાને અનુસરવું, ભણાવે તે માટે ભક્તિ કરવી, ભણાવ્યા હોય તેથી ભક્તિ કરવી, દુઃખીને શોધવા, દેશst Muql, मधे अनुण थj.” વિસ્તારથી વિનયનું સ્વરૂપ શ્રીઉત્તરાધ્યયનસૂત્રના પ્રથમ વિનય અધ્યયનમાં, શ્રીદશવૈકાલિકસૂત્રના નવમા વિનયસમાધિ અધ્યયનમાં અને બીજા પણ ગ્રન્થોમાં કહ્યું છે. प्रशस्तः सप्तविधः, तद्यथा - अपापः १ असावद्यः २ अक्रियः ३ निरुपक्लेशः ४ अनावकरः ५ अच्छविकरः ६ अभूताभिशङ्कनः ७, अप्रशस्तः सप्तविधः, तद्यथा - पापः १ सावद्यः २ सक्रियः ३ सोपक्लेशः ४ आश्रवकरः ५ छविकरः ५ भूताभिशङ्कनः ७, कायविनयः द्विविधः - प्रशस्तः अप्रशस्तश्च, तत्र गमनस्थाननिषीदनत्वग्वर्त्तनोल्लङ्घनसर्वेन्द्रियनोइन्द्रिययुञ्जनानि च आयुक्तानि कुर्वतः प्रशस्तकायविनयः सप्तविधः, एतानि एव अनायुक्तानि कुर्वतः अप्रशस्तकायविनयोऽपि सप्तविधः, लोकोपचारविनयः सप्तविधः तद्यथा - अभ्यासवर्तित्वं परछन्दोनुवर्तित्वं कृतहेतु कृतप्रतिकृतता आर्तगवेषणता देशकालज्ञता अप्रतिलोमता च ।
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy