SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ () क्र. विषयः १५६ वेषो धर्मं रक्षति । વિષય વિષ ધર્મનું રક્ષણ કરે છે. पृष्ठ क्र. २०७ २०८ २०९ चतुर्दशवृत्तवृत्तिः । ચૌદમા શ્લોકની વૃત્તિ. २०८-२१९ १५७ चतुर्दशं वृत्तम् । यौहमी सोड. १५८ गुरुवचनं तीर्थरूपम् । ગુરુવચન એ તીર્થરૂપ છે. १५९| क्रियमाणं कृतमिति वीरवचनम् । ‘કરાતુ કરાયુ છે” એવું વીરપ્રભુનું |२१०-२११ वयन. १६०/ जमालिज्ञातम् । જમાલિનું દૃષ્ટાન્ત. २१२ १६१ अयुक्तमपि गुरुवचनमाराधनीयम् ।। અયુક્ત પણ ગુરુવચન આરાધવું. १६२ वृत्तस्थज्ञानवृद्धपूजकत्वं वृद्धानुगत्वञ्च । मायारमा २डेला शनिवृद्धोने पू४वा |२१४ અને વૃદ્ધોને અનુસરવું. १६३| तीर्थस्वरूपम् । તીર્થનું સ્વરૂપ. |२१५ १६४| गुरुवचनं तीर्थतुल्यं मन्तव्यम् ।। ગુરુવચન તીર્થસમાન માનવું. |२१६ १६५/ गुरुवचनं परिणामसुन्दरमेव भवति । गुरुवयन परिणामे सुंघ२४ होय छे. २१७ १६६ लौकिकं ज्ञातम् લૌકિક દૃષ્ટાન્ત. १६७| गुरुवचनं श्रेयस्करमेव । ગુરુવચન કલ્યાણકારી જ હોય. |२१९ |२१८ | पञ्चदशवृत्तवृत्तिः । પંદરમા શ્લોકની વૃત્તિ. २२०-२२९ १६८ पञ्चदशं वृत्तम् । પંદરમો શ્લોક. |२२० १६९| गुरुमनो विराध्य प्राप्तयाा न कोऽपि गुरुना भननी विराधना उरीने भणेसी/२२१ लाभः । ऋद्धिथा ओयाम नथी थती. १७० वध्यस्य चौरस्य मण्डनेन न कोऽपि सीना भाय ४ाता योरने २२२ लाभः । શણગારથી કોઈ લાભ નથી થતો. १७१ | गुरुमनोविराधकस्य भावमरणं भवति । गुरुना मननी विराधना ४२नारनु २२३ ભાવમરણ થાય છે. १७२| गुरुमनो विराध्यार्द्धिकाङ्क्षणेऽल्पलाभो ગુરુના મનની વિરાધના કરીને ઋદ્ધિ ૨૨૪ महाहानिः । ઝંખવામાં લાભ થોડો છે અને નુકસાન |घ छ. १७३ शिष्येष्टर्द्धयः । શિષ્યને ઈષ્ટ ઋદ્ધિઓ.
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy