SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रमन्दानुशासनम् व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंबादाधारे 'किः' स्यात् । जलधिः ॥८८|| अन्तर्द्धिः ।५।३।८९॥ अन्तःपूर्वाद् धागो भावाकोंः 'किः' स्यात् । अन्तर्द्धिः ॥८९॥ अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्ती गम्यायां धातोर्मावे-'ऽन-जिनौ' स्याताम् । संरवणम्, सांराविणम् । अमिव्याप्ताविति किम् ? संरावः ॥९॥ त्रियां क्तिः ।५।३।९१॥ धातो वाकोंः स्त्रियां 'क्तिः' स्यात् । कृतिः । स्त्रियामिति किम् ? । कारः ।।९१॥ वादिभ्यः ।५।३।९२॥ एभ्यो धातुभ्यो भावाकोः स्त्रियां "क्तिः' स्यात् । श्रुतिः, प्रतिश्रुत,-संपत्तिः, संपत् ॥९२॥ समिणासुगः ।५।३।९३॥ संपूर्वादिण आयूर्वात् सुगश्च भावाकोंः त्रियां 'क्तिः' स्यात् । समितिः , आसुतिः ॥१३॥ ___ साति-हेति-यूति-जूति-ज्ञप्ति-कीर्तिः ।५।३।९४॥ एते भावाकोंः 'क्यन्ता' निपात्यन्ते । सातिः, हेतिः, यूतिः, जूतिः, ञप्तिः, कीर्तिः ॥१४॥ गा-पा-पचो भावे ।५।३।९५॥ एभ्यो भावे स्त्रियां 'क्तिः' स्यात् । सङ्गीतिः, प्रपीतिः, पक्तिः ॥१५॥ स्थो वा ।५।३।९६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy