________________
श्रीसिद्धहेमचन्द्रमन्दानुशासनम्
व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंबादाधारे 'किः' स्यात् । जलधिः ॥८८||
अन्तर्द्धिः ।५।३।८९॥ अन्तःपूर्वाद् धागो भावाकोंः 'किः' स्यात् । अन्तर्द्धिः ॥८९॥
अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्ती गम्यायां धातोर्मावे-'ऽन-जिनौ' स्याताम् । संरवणम्, सांराविणम् । अमिव्याप्ताविति किम् ? संरावः ॥९॥
त्रियां क्तिः ।५।३।९१॥ धातो वाकोंः स्त्रियां 'क्तिः' स्यात् । कृतिः । स्त्रियामिति किम् ? । कारः ।।९१॥
वादिभ्यः ।५।३।९२॥ एभ्यो धातुभ्यो भावाकोः स्त्रियां "क्तिः' स्यात् । श्रुतिः, प्रतिश्रुत,-संपत्तिः, संपत् ॥९२॥
समिणासुगः ।५।३।९३॥ संपूर्वादिण आयूर्वात् सुगश्च भावाकोंः त्रियां 'क्तिः' स्यात् । समितिः , आसुतिः ॥१३॥
___ साति-हेति-यूति-जूति-ज्ञप्ति-कीर्तिः ।५।३।९४॥ एते भावाकोंः 'क्यन्ता' निपात्यन्ते । सातिः, हेतिः, यूतिः, जूतिः, ञप्तिः, कीर्तिः ॥१४॥
गा-पा-पचो भावे ।५।३।९५॥ एभ्यो भावे स्त्रियां 'क्तिः' स्यात् । सङ्गीतिः, प्रपीतिः, पक्तिः ॥१५॥
स्थो वा ।५।३।९६॥