SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६२ ભાત બનાવે છે. १४ 'डुयाग याञ्चायाम्' शठं धर्म याचते । बुथ्याने गणेधर्म तारे छे. १५ 'दण्डण् दण्डनिपाते' देवदत्तं शतं दण्डयति । हेपत्तनो १०० (३पिया) छे. १६ 'डुइंग् करणे' मृदं घटं करोति । भाटीनो पो बनाये छे. १७ ‘ग्रहीश् उपादाने' द्रव्यं धान्यं प्रतिगृह्णाति । पै. भापी मना४ . १८ 'मन्यश् विलोडने' समुद्रममृतममध्नात् । समुद्री ममृत योयु. १९ "जिं जये કારિકામાં પ્રમુલ શબ્દ આપેલ હોવાથી બીજા ઘાતુ પણ લેવા. જેમકે२० 'मुषश् स्तेये' गोविन्दं शतं मुष्णाति । विहान १०० ३२. योरे छे. મતાન્તરીય કારિકાને આશ્રયીને આ વ્યાખ્યા છે. કારણ કે- શ્રી भयन्द्रसूरि भगवान तो 'दुहि, मिक्षि, रुधि, प्रच्छि, चिग्, ब्रूग, शास्वर्थ, याचि ने जयति महि, तथा नी, ह, कृष् मने वह भांबतावे . અહીં આદિ શબ્દ આપેલ હોવાથી, ઉપરમાં અધિક ઘાતુઓ બતાવ્યા તે સમજવા, અથવા મતાંતર જાણવો. ॥ इति सम्पादक-पंन्यासश्रीदक्षविजयगणिसंकलितं द्विकर्मकघातगणनानिरूपणरूपं पञ्चमं परिशिष्टं समाप्तम् ॥ षष्ठे परिशिष्टे गौण-मुख्यकर्मनिरूपणम्न्यादीनां कर्मणो मुख्यं, प्रत्ययो वक्ति कर्मजः । नीयते गौर्द्विजैमि, भारो ग्राममयोह्यते ।।१।। गौणं कर्म दुहादीनां, प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन, शिष्योऽर्थ गुरुणोच्यते ॥२॥ કર્મ બે પ્રકારનું છે-મુખ્ય અને ગૌણ, જેને માટે ક્રિયાનો આરંભ AA।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy