SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३१४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् शिवादेरण् ।६।१।६०॥ शिशुक्रन्दा-यः ।६।३।२००॥ शीङ ए: शिति ।४।३।१०४॥ शीङो रत् ।४।२।११५॥ शीश्रद्धानिद्रा-लुः ।५।२।३७॥ शीताच्च कारिणि ।७।१।१८६॥ शीतोष्णतृ-हे 1७।१।९२॥ शीतोष्णादृतौ ७।३।२०॥ शीर्षः स्वरे तद्धिते ।३।२।१०३॥ शीर्षच्छेदाद्यो वा ।६।४।१८४॥ शीलम् ।६।४।६९॥ शीलिकामि-णः ।५।१७३॥ शुक्रादियः ।६।२।१०३॥ शुङ्गाभ्यां भारद्वाजे ६१६३॥ शुण्डिकादेरण् ।६।३।१५४॥ शुनः ।३।२।९०॥ शुनीस्तन-ट्धेः ।५।१।११९॥ शुनो वचोदूत् ।७।१।३३॥ शुभ्रादिभ्यः ।६।१७३॥ शुष्कचूर्ण-व ।५।४।६०॥ शूर्पाद्वाञ् ।६।४।१३७॥ शूलापाके ७।२।१४२॥ शूलोखाधः ।६।२।१४१॥ शुखल-मे ७।१।१९१॥ शृङ्गात् 1७।२।१२॥ कमगम-कण् ।५।२।४०॥ वन्देरारुः ।५।२।३५॥ शेपपुच्छला-नः ।३।२॥३५॥ शेवलाद्यादे-यात् ।७।३।४३॥ शेषात्परस्मै ।३।३.१००॥ शेषाद्वा ७।३।१७५॥ शेषे ।२।२।८१॥ | शेषे ।६।३१॥ शेषे भविष्यन्त्ययदौ ।५।४।२०॥ शेषे लुक् ।२।१८॥ शोकापनुद-के ।५।१।१४३॥ शोभमाने ।६।४।१०२॥ शो व्रते ।४।४।१३॥ शौनकादिभ्यो णिन् ।६।३।१८६॥ शौ वा ।४।२।९५॥ नश्चातः ।४।२।९६॥ श्नास्त्योर्मुक् ।४।२।९०॥ श्यः शीर्द्रवमूर्ति-शे ।४।१।९७।। श्यशवः ।।191११६॥ श्यामलक्षणा-डे ।६।१७४॥ श्यावारोकाता ७।३।१५३॥ श्येतैतहरित-नश्च ।२।४॥३६॥ श्यैनंपाता-ता ६२११५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy