SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्न्रशब्दानुशासनम् ३१० वृद्भिक्षिलुण्टिकः | ५|२|७०॥ वृदृभ्यः स्यसनोः | ३|३|४५ ॥ वृन्दादारकः | ७|२|११॥ वृन्दारकनागकुञ्जरः | ३|१|१०८ ॥ वृषायामैथुने स्सो० | ४ | ३ |११४ || वृष्टिमान वा |५|४|५७| वृतो नवाऽनाथ | ४|४|३५|| वेः | २|३|५४ || वेः कृगः - शे | ३|३|८५ ॥ वेः खुख़ग्रम् |७|३|१६३॥ येः स्कन्दोऽक्तयोः | २|३|५१|| वेः स्त्रः | २|३|२३|| वेः स्वायें |३|३|५०॥ वेगे सर्धा | ४|२| १०७॥ वेटोऽपतः | ४|४|६२ ॥ वेणुकाविभ्य ई |६| ३ |६६ ॥ वेतनावेर्जीवति |६|४|१५|| वेतिच्छिवभिवः कित् |५|२|७५ || वेत्तेः कित् |३|४|५१|| वेतेर्नवा | ४|२|११६ ॥ वेवसहश्रु - नाम् | ३ |२| ४१ ॥ वेदूतोऽनव्य-वे | २|४|९८ ॥ वेवेन्ब्राह्मणमत्रैव |६|२|१३०॥ वेयिवदनाश्व-नम् |५|२|३॥ वेयुवोऽस्त्रियाः |१|४|३०॥ वेरयः |४|१|७४ || वेरशब्दे प्रयने |५|३|६९॥ वेहः | ५|२|६४ || |वेर्वय् | ४|४|१९| वेर्विचकत्थ-नः |५|२|५९॥ वेर्विस्तृते - टी 1७1१1१२३॥ वेश्च व्रोः | ५|२|५४ || वेष्ट्यादिभ्यः | ६|४|६५|| वेसुसोऽपेक्षायाम् |२| ३|११| वैकत्र द्वयोः | २|२|८५॥ वैकव्यञ्जने पूर्ये | ३ | २|१०५॥ वैकात् |७|३|५५|| वैकात् - रः । ७।३।५२|| वैकाद् ध्यमञ् | ७|२|१०६ ॥ वैर्यः | ६ |३|१५८ || देणे क्वणः |५|३|२७| वातात् प्राक् | ५|४|११ | वोत्तरपदा - नः | २|३|७५ ॥ वोत्तरपदेऽर्थे |७|२|१२५ ॥ वोत्तरात् |७|२|१२१|| बोदः |५|३|६१|| वोदवितः | ६ |२| १४४ | वोपकाः | ६|१|१३०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy