SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८७ नान्यत् ॥२१॥२७॥ नाम्नि कः ।६।२।५४॥ नाप्रियादौ ।३।२।५३॥ नाम्नि पुंसि च ।५।३।१२१॥ नाभेर्नम्-शात् ७।१।३१॥ नाम्नि मक्षिकादि० ।६।३।१९३॥ नाभेनाग्नि ७३१३४॥ नाम्नि वा १।२।१०॥ नामव्ये २११९२॥ नाम्नि शरदोऽकञ् ।६।३।१००। नाम नाम्नकार्य० ।३।१।१८॥ नाम्नो गमः-ह: ।५।१।१३१॥ नामरूप-यः ७।२।१५८॥ नाम्नो द्विती- टम् ।४।१७॥ नाम सिद-ने 1919॥२१॥ नाम्नो नोऽनह्नः ।२।१।९१॥ नामिनः काशे ३।२।८७॥ नाम्नो वदः क्यप् च ।५।१।३५।। नामिनस्तयोः षः ।२॥३८॥ नाम्न्युत्तरपदस्य च ।३।२।१०७॥ नामिनोऽकलिहले: ।४।३५१॥ नाम्न्युदकात् ।६।३।१२५॥ नामिनो गुणो-ति ।४।३॥ नाम्यन्तस्था-पि ।२।३.१५॥ नामिनोऽनिट् ।४।३।३३॥ नाम्यादेरेव ने ।२।३।८६॥ नामिनो लुग्वा ।।४।६१॥ नाम्युपान्त्य-कः ।५।१।५४॥ नाम्नः प्रथमै-हौ ।२।२।३१॥ नारी-सखी-श्रू २।४७६॥ नाम्नः प्राग-र्वा ७३.१२॥ नावः ७।३।१०४॥ नाम्ना ग्रहादिशः 1५।४१८३॥ नावादेरिकः ७।२।३॥ नाम्नि ।२।१।९५॥ नाशिष्यगोवत्सहले ।३।२।१४८॥ नाम्नि ।२।४।१२॥ नासत्त्वाश्लेषे ।३।४।५७॥ नाम्नि ।३।१९४॥ नासानति-टम् ।७।१।१२७॥ नाम्नि ।३।२।१६॥ नासिकोदरी- ण्ठाद् ।२।४।३९॥ नाम्नि ।३।२।७५॥ नास्तिका-कम् ॥६॥४॥६६॥ नाम्नि ।३।२।१४४॥ निसनिक्ष-वा २३८४॥ नाम्नि ६४१७२॥ निकटपाठस्य ।३.१1१४०।।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy