SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीसिद्धडेमचन्द्रशब्दानुशासनम् धर्मशील-त् ।७।२।६५॥ धूम्सुस्तोः परस्मै ।४।४१८५॥ धर्माधर्माच्चरति ।६।४।४९॥ धूमादेः ।६।३।४६॥ धर्मार्थादिषु द्वन्द्वे ।३।१।१५९॥ धृषशसः प्रगल्भे ।४।४।६६।। धवाद्योगा-त् ।२।४।५९॥ धेनोरनञः ।६।२।१५॥ धागः ।४।४।१५॥ धेनो व्यायाम् ।३।२।११८॥ धागस्तथोश्च ।२।१७८॥ धातोः कण्ड्वादेर्यक् ।३।४८॥ न ।२।२।१८॥ धातोः पू-च ।३।११॥ नं क्ये 191१।२२॥ धातोः सम्बन्धे० ।५।४।४।। नः शि ञ्च् 19।३।१९॥ धातोरनेकस्वरादाम्० ।३।४।४६॥ न कचि ।२।४।१०५॥ धातोरिवर्णो-ये ।२।१५०॥ न कर्तरि ।३।११८२॥ धात्री ।५।२।९१॥ न कर्मणा जिच् ।३।४।८८॥ धान्येभ्य ईनञ् ७।१।७९॥ न कवतेर्यः ।४।१।४७॥ धाय्यापाय्यसा-से 1५19॥२४॥ न किमः क्षेपे १७३७०॥ धारीङोऽकृच्छ्रेऽतृश् ।५।२।२५।। नखमुखादनाम्नि ।।४॥४०॥ धारेर्धर् च ।५।१११३॥ नखादयः ।३।२।१२८॥ धुटस्तृतीयः ।२।१७६॥ न ख्यापूग-श्व ।२।३।९०॥ धुटां प्राक् ।१।४॥६६॥ नगराकुत्सादाक्ष्ये ।६।३।४९॥ धुटो धुटि-वा 19।३।४८॥ नगरादगजे 1५1१1८७|| धुड्ड्स्वा -योः ।४।३७०॥ न गृणाशुभरुचः ।३।४।१३॥ धुरोऽनक्षस्य ७।३७७॥ नगोऽप्राणिनि वा ।३।२।१२७॥ धुरो यैयण ७।१।३॥ नग्नपलित-कौ ।५।१।१२८॥ धूगौदितः ।४।४।३८॥ न जनबधः ।४।३।५४॥ धूगप्रीगोनः ।४।२।१८॥ नञ् ।३।१५१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy