SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् बाढा-ऽन्तिकयोः साध-नेदौ ७।४।३७॥ अनयोादी यथासंख्य-'मेती' स्याताम् । साधयति, साधिष्ठः, साधीयान्; नेदयति, नेदिष्ठ: नेदीयान् ॥३७॥ प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गर-बह-त्रप-द्राघ-वर्ष-वृन्दम् ७४३८॥ प्रियादीनां यथासंभवमिमनि ण्यादौ च यथासंख्य-'मेते' स्युः । प्रेमा, प्रापयति, प्रेष्ठः, प्रेयान स्थेमा, स्थापयति, स्थेष्ठः, स्थेयान; स्फापयति, वरिमा, गरिमा, बंहिमा, त्रपिमा, द्राघिमा, वर्षिमा, वृन्दिमा ॥३८॥ पृथु-मृद्-भृश-कृश-दृढ-परिवृटस्य ऋतो रः ७१४॥३९॥ एषामृत इम्नि ण्यादौ च 'रः' स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः, प्रथीयान; एवं- म्रदिमा, प्रशिमा, क्रशिमा, द्रढिमा, परिवढिमा ॥३९॥ बहोर्णीठे भूयू ७४४०॥ भूययति, भूयिष्ठः ॥४०॥ भूलक चेवर्णस्य ७४४१॥ बहोरीयसाविम्नि च 'भू' स्यात्, 'लुक् चाऽनयोरिवर्णस्य' । भूयान् । भूमा ॥४१॥ स्थूल-दूर-युव-इस्व-क्षिप्र-क्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः ७।४।४२॥ एषामिम्नि ण्यादी चान्तस्यादेशस्य 'लुक् स्यात्, नामिनश्च 'गुणः' । स्थवयति, स्थविष्ठः; स्थवीयान्; एवं- दवयति, यवयति, यविष्ठः, इसिमा, क्षेपिमा, क्षोदिमा ॥४२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy