SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२४ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् भानेतुः ।७।३।१३३॥ नक्षत्रार्थात् परो यो नेता, तदन्ताद् बहुव्रीहे-'रप्' स्यात् । मृगनेत्रा निशा ॥१३३॥ नाभेनाम्नि ७।३।१३४॥ नाभ्यन्ताद् बहुव्रीहेर्ना-'न्यप्' स्यात् । पद्मनाभः । नाम्नीति किम् ? विकसितवारिजनाभिः ।।१३४॥ न-बहोचो माणव-चरणे ७।३।१३५॥ आभ्यां परो य ऋक्, तदन्ताद् बहुव्रीहे-‘रप्' स्यात्, यथासंख्यं माणवे चरणे चार्थे । अनृचो माणवः, बचश्चरणः । माणव-चरण इति किम् ? अनुकं साम, बवृकं सूक्तम् ॥१३५॥ नज-सु-दुर्व्यः सक्ति-सक्थि -हलेर्वा ७।३।१३६॥ नआदेः परो यः सक्त्य्यादिस्तदन्ताद् बहुव्रीहे-‘रप् वा' स्यात् । असक्तः, असक्तिः, सुसक्तः, सुसक्तिः, दुःसक्तः, दुःसक्तिः; एवम्- असक्स्थः, असक्थिः ; अहलः, अहलिः ॥१३॥ प्रजाया अस् ।७।३।१३७॥ नादिपूर्वपदात् प्रजान्ताद् बहुव्रीहे-'रस्' स्यात् । अप्रजाः, सुप्रजाः, दुष्प्रजाः ॥१३७॥ मन्दा-ऽल्पाच मेधायाः ७३१३८॥ आभ्यां नादिभ्यश्च परो यो मेधाशब्दस्तदन्ताद् बहुव्रीहे-'रस्' स्यात् । मन्दमेघाः, अल्पमेधाः, अमेधाः, सुमेधाः, दुर्मेधा ना ॥१३॥ जातेरीयः सामान्यवति ।७३।१३९॥ जात्यन्ताद् बहुव्रीहे-'रीयः' स्यात्, सामान्याश्रयेऽन्यपदार्थे । ब्राह्मणजातीयः ।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy