SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२१ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्राणिन इति किम् ? फलकम्वा ॥११॥ अप्राणिनि ७।३।११२॥ अप्राण्यर्थ उपमानवाची यः श्वा तदन्तात् तत्पुरुषा-'दट्' स्यात् । आकर्षश्वः । अप्राणिनीति किम् ? वानरया ॥११२॥ पूर्वोत्तर-मृगाच सक्नः ७।३।११३॥ एण्य उपमानार्याच परो यः सक्थिस्तदन्तात् तत्पुरुषा-'दद् स्यात् । पूर्वसक्थम्, उत्तरसक्थम्, मृगसक्थम्, फल्कसक्यम् ॥११३॥ उरसोऽग्रे ७३११४॥ अग्रं-मुखं प्रधानं वा, तदर्यो य उरस्, तदन्तात् तत्पुरुषा-'दट्' स्यात् । अश्वोरसं सेनायाः, अश्वोरसं कविकम् ॥११४।। सरो-ऽनो-ऽश्मा-ऽयसो जाति-नाम्नोः ७।३।११५॥ एतदन्तात् तत्पुरुषा-'दट् स्यात्, यथासम्भवं जातावर्थे संज्ञाविषये च । जालसरसम्, उपानसम, स्थूलाश्मः, कालायसम् । जाति-नाम्नोरिति किम् ? परमसरः ॥११५॥ अहः ७।३.११६॥ आचन्तात् तत्पुरुषा-'दट्' स्यात् । परमाहः ॥११६॥ संख्यातादहन वा ७।३।११७॥ सङ्ख्यातात् परो योऽहा तदन्तात् तत्पुरुषा-'दट्' स्यात्, 'अहश्च वाऽ' । सङ्ख्यातासः, सङ्ख्याताहः ॥११७॥ सर्वा-ऽश-संख्या-ऽव्ययात् ।७३।११८॥ सर्वादशात् संख्यादिव्ययाच परो योऽहा, तदन्तात् 'तत्पुरुषा-दट्' स्यात, 'आमासः । सर्वाङ्गः, पूर्वाणः, यह पटः, अत्यही कया ॥१८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy