SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् एभ्यो झ्यन्तेभ्योऽह्नि कालेऽर्थे 'एघुस्' स्यात् । पूर्वेषुः, अपरेधुः, अधरेयुः, उत्तरेयुः, अन्येयुः, अन्यतरेघुः, इतरेधुः ॥९८।। उभयाद् युस् च ७।२।९९॥ अतोऽन्यर्थे 'घुसेधुसी' स्याताम् । उभययुः, उभयेधुः ॥१९॥ ऐषमः-परुत-परारि वर्षे ।७।२।१००॥ एते वत्सरेऽर्थे 'निपात्याः' । ऐषमः, परुत्, परारि ॥१००।। अनयतने हिः ।७।२।१०१॥ झ्यन्तादनघतनकालार्थाद् यथासम्भवं किमयादिसर्वाधवैपुल्यबहोः 'र्हिः' स्यात् । कर्हि, यहि, अमुर्हि, बहुर्हि ॥१०१॥ प्रकारे था ।७।२।१०२॥ प्रकारार्थात् सम्भवत्स्यायन्तात् किमयादिसर्वाद्यवैपुल्यबहो-'या' स्यात् । सर्वथा, अन्यथा ॥१०२॥ कथमित्यम् ७।२।१०३॥ एती प्रकारे 'निपात्यौ' ॥१०३॥ सङ्ख्याया था ७।२।१०४॥ सङ्ख्यार्थात् प्रकारवृत्ते-'' स्यात् । एकथा, कतिधा ॥१०४॥ विचाले च ७।२।१०५॥ एकस्यानेकीभावोऽनेकस्य चैकीभावो-विचालः, तस्मिन् गम्ये सङ्ख्यार्थाद् 'धा वा' स्यात् । एको राशिर्वी द्विधा या क्रियते, अनेकमेकमेकथा वा करोति ।।१०५॥ वैकाद् थमञ् ७।२।१०६॥ एकेति सङ्ख्यार्थात् प्रकारवृत्तेर्विचाले च गम्ये 'ध्यमञ् वा' स्यात् ।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy