SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १८५ एभ्यो मत्वर्थे 'इकेनौ' स्याताम् । व्रीहिकः, व्रीही, व्रीहिमान्; मायिकः; मायी, मायावान् ॥५॥ अतोऽनेकस्वरात् ७।२६॥ अदन्तादनेकस्वराद् मत्वर्थे 'इकेनौ' स्याताम् । दण्डिकः, दण्डी, दण्डवान; छत्रिकः, छत्री, छत्रवान् । अनेकस्वरादिति किम् ? खवान् ॥६॥ अशिरसोऽशीर्षश्च ७२७॥ अस्मान्मत्वर्ये 'इकेनौ स्याताम्, 'मतुश्च', तयोगे चास्या-'ऽशीर्षः' । अशीर्षिकः, अशीर्षी, अशीर्षवान् ॥७॥ अर्था-ऽर्थान्ताद् भावात् ७।२८॥ अर्थादर्थान्ताच भावायदिव मत्वर्ये 'इकेनावेव' स्याताम् । अर्थिकः अर्थी; प्रत्यर्थिकः, प्रत्यर्थी; मतुर्न स्यात् । भावादिति किम् ? धनार्थान् मतुरेवअर्थवान् ॥८॥ बीम-तुन्दादेरिलच ७।२।१॥ आभ्यां मत्वर्ये 'इल इकेनौ च स्युः । शालिलः, शालिकः, शाली, शालीमान् तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान; उदरिलः, उदरिकः, उदरी, उदरवान् ॥९॥ स्वागाद् विवृद्धात ते ७।२।१०॥ अस्मान्मत्वर्ये 'इलेकेनाः' स्युः । कर्णिलः, कर्णिकः, कर्णी, कर्णवान् ॥१०॥ वृन्दादारकः ७।२।११॥ मत्वर्थे 'आरकः' स्यात् । वृन्दारकः, वृन्दवान् ॥११॥ शृङ्गात् ।७।२।१२॥ मत्वर्थे 'आरक: स्यात् । शुभारकः, शृङ्गवान् ॥१२॥ फल-बाँचेनः ७१२१३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy