SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् शिलाया एयच १७/१११३॥ अस्मात् तस्य तुल्येऽर्थे 'एयच् एयञ् च' स्यात् । शिलेयम्, शैलेयं दधि ॥ शाखादेयः ७191११४॥ एभ्यस्तस्य तुल्ये 'यः' स्यात् । शाख्यः, मुख्यः ॥११४।। द्रोभव्ये ७।१।११५॥ द्रोस्तस्य तुल्ये भव्येऽर्थे 'यः' स्यात् । द्रव्यमयं ना, स्वर्णादि च ॥११५।। कुशाग्रादीयः ७।१।११६॥ अस्मात् तस्य तुल्ये 'ईयः' स्यात् । कुशाग्रीया बुद्धिः ॥११६॥ काकतालीयादयः ।७।१।११७॥ एते तस्य तुल्ये 'ईयान्ताः' साधवः स्युः । काकतालीयम्, खलतिबिल्वीयम् ।। शर्करादेरण् ।७।१।११८॥ एभ्यस्तस्य तुल्ये-'ऽण्' स्यात् । शार्कर दधि, कापालिकम् ।।११८॥ अः सपल्याः ७१1११९॥ अस्मात् तस्य तुल्ये 'अः' स्यात् । सपलः ॥११९॥ एकशालाया इकः ।७।१११२०॥ अस्मात् तस्य तुल्ये 'इकः' स्यात् । एकशालिकम् ॥१२०॥ गोण्यादेशेकण् ।७।१।१२१॥ एभ्य एकशालायाश्च तस्य तुल्ये 'इकण्' स्यात् । गौणिकम्, आगुलिकम्, ऐकशालिकम् ॥१२१॥ कर्कलोहिताट्टीकण च ७।१।१२२॥ आभ्यां तस्य तुल्ये 'टीकण इकण् च' स्यात् । कार्कीकः, कार्किकः, लौहितीकः, लौहितिकः ॥१२२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy