SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् १५७ प्रथमान्तात् षड्यर्थे 'यथोक्तं प्रत्ययः' स्यात्, स्यन्तं चेद् मानम् । द्रौणिकः, खारीको राशिः ॥१६९॥ जीवितस्य सन् ।६।४।१७०॥ जीवितमानार्यात् स्यन्तात् षड्यर्थे 'यथोक्तं प्रत्ययः' स्यात्, तस्य च 'न लुप्' । द्विषाष्टिको ना ||१७०॥ सङ्ख्यायाः संघ-सूत्र-पाठे ।६।४।१७१॥ अस्मात् स्यन्ताद् अस्य मानमित्यर्थे 'ययोक्तं प्रत्ययः' स्यात्, षड्ययश्चेत् सङ्घः सूत्रं, पाठो वा । पञ्चकः सङ्घः, अष्टकं पाणिनीयं सूत्रम्, अष्टकः पाठः ॥१७१॥ नाम्नि ६।४१७२॥ संख्यार्थात् तदस्य मानमित्यर्थे 'यथोक्तं प्रत्ययः' स्यात्, नाम्नि | पञ्चकाः शकुनयः ॥१७२॥ विंशत्यादयः ।६।४।१७३॥ 'एते' तदस्य मानमित्यर्थे साधवः' स्युः, नाम्नि । द्वौ दशती मानमेषां विंशतिः, त्रिंशत् ॥१७॥ श-चात्वारिंशम् ।६।४।१७४॥ त्रिंशचत्वारिंशद्भ्यां तदस्य मानमित्यर्थे 'डण्' स्यात्, नाम्नि । शानि, चात्वारिंशानि ब्राह्मणानि ॥१७४॥ पञ्चद्-दशद् वर्ग वा ।६।४१७५॥ 'एती' तदस्य मानमितिविषये वर्गेऽर्थे- 'डदन्तौ वा' निपात्यौ । पञ्चत्, दशत्, पञ्चकः दशको वर्गः ॥१७५॥ स्तोमे डट् ।६।४।१७६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy