SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः साध्वर्थेभ्यो' - Sकः' स्यात् । प्रवकः, सरकः, लवकः । साधाविति किम् ? प्रावकः ॥६९॥ आशिष्यकन् |५|१|७० ॥ आशिषि गम्यायां धातोरकन् स्यात् । जीवकः । आशिषीति किम् ? जीविका ॥७०॥ तिक्कृतौ नाम्नि |५|१|७१ ॥ आशीर्विषये संज्ञायां गम्यमानायां धातोस्तिक् कृतश्च स्युः । शान्तिः, वीरभूः, वर्द्धमानः ॥७१॥ कर्मणोऽण् |५|१/७२ ॥ कर्मणः परात् धातोरण् स्यात् । कुम्भकारः ॥ ७२ ॥ शीलि - कामि भक्ष्याचरीक्षि-क्षमो णः | ५|१|७३॥ कर्मणः परेभ्य 'एभ्यो 'ण' स्यात् । धर्मशीला, धर्मकामा, वायुभक्षा, कल्याणाऽऽचारा, सुखप्रतीक्षा, बहुक्षमा ॥७३॥ गायोऽनुपसर्गादृक् | ५ | १|७४ ॥ कर्मणः परावनुपसर्गाद् गायतेष्टक् स्यात् । वक्रगी । अनुपसर्गादिति किम् ? खरुसंगायः ॥ ७४ ॥ सुरा - सीधोः पिब: 1५1१1७५ ॥ आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् स्यात् । सुरापी, सीधुपी ॥७५॥ आतो डोडा-वा-मः | ५|१|७६॥ कर्मणः परादनुपसर्गाद् द्वा-वा-मावर्जादादन्ताद् धातो- र्ड: स्यात् । गोदः अह्ना-वा-म इति किम् ? स्वर्गह्वायः, तन्तुवायः, धान्यमायः ॥ ७६ ॥ समः ख्यः । ५।१।७७ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy