SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रुषवृत्ती पठस्याप्यायस्य तृतीयः पादः समाप्तः ॥१३॥ जयस्तम्भान् सीमन्यनुजलपिवेलं निहितवान्, वितानशाणं शुचिगुणगरिहः पिहितवान् । पशस्तेजोरूपैरलिपत जगन्त्यर्षपुसृणः, कृते यात्रानन्दे विरमति किं सिद्धनृपतिः ? ॥२३॥ चतुर्थः पादः) इकण ।६।४१॥ आ पादान्ताद् यदनुक्तं स्यात् तत्रा-'ऽयमधिकृतो' ज्ञेयः ॥१॥ तेन जित-जयद्-दीव्य-त्खनत्तु ।६।४।२॥ तेनेति- टान्तादेष्वर्य-विकण्' स्यात् । आक्षिकम्, आक्षिकः, आनिकः ॥२॥ संस्कृते ।६।४॥३॥ टान्तात् संस्कृते 'इकण् स्यात् । दाधिकम, वैधिकम् ॥३॥ कुलत्य कोपान्त्यादण् ।६।४॥४॥ कुलत्यात् कोपान्त्याच्च तेन संस्कृते-'ऽण्' स्यात् । कौलत्यम, तैत्तिडीकम् ॥४॥ __संसृष्टे ।६।४।५॥ टान्तात् संसृष्टेऽर्थे 'इकण' स्यात् । दाधिकम् ॥५॥ लवणादः ६४६॥ अस्मात् तेन संसृष्टेऽर्थे 'अः' स्यात् । लवणः सूपः ॥६॥ चूर्ण-मुद्राभ्यामिनणौ १६४७॥ आभ्यां तेन संसृष्टे यथासंख्य-'मिनी' स्याताम् । चूर्णिनोऽपूपाः, मौद्गी यवागूः ॥७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy