SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पदा-ऽस्वैरि-बाह्या-पक्ष्ये ग्रहः ।५।११४४॥ एष्वर्येषु ग्रहे: 'क्यप्' स्यात् । प्रगृह्यं पदम्, गृह्याः परतन्त्राः, ग्रामगृह्या बाह्येत्यर्थः, गुणगृह्या गुणपक्ष्याः ॥४४॥ भृगोऽसंज्ञायाम् ।५।११४५॥ भृगोऽसंज्ञायां 'क्यप्' स्यात् । मृत्यः पोष्यः । असंज्ञायामिति किम् ? भार्या पत्नी ॥४५॥ समो वा 1५1१।४६॥ संपूर्वाद् भृगः 'क्यप् वा' स्यात् । संभृत्यः, संभार्यः ॥४६॥ ते कृत्याः ।५।११४७॥ ध्यण-तव्या-ऽनीय-य-क्यप्प्रत्ययाः ‘कृत्याः' स्युः ॥४७।। णक-तृचौ 1५1११४८॥ धातोरेती कर्तरि स्याताम् । पाचकः, पक्ता ॥४८॥ अच् ।५।१।४९॥ धातोरच् स्यात् । करः, हरः ॥४९॥ लिहादिभ्यः ।५।१५०॥ एभ्यो-'ऽच्' स्यात् । लेहः, शेषः ॥५०॥ ब्रुवः 1५191५१॥ ब्रूगोऽचि 'ब्रुवः' स्यात् । ब्राह्मणब्रुवः ॥५१॥ नन्यादिभ्योऽनः ।५११५२॥ एभ्यो नामगणदृष्टेभ्यो-'ऽनः' स्यात् । नन्दनः, वासनः, सहनः, संक्रन्दनः, सर्वदमनः, नर्दनः ॥५२॥ ग्रहादिभ्यो णिन् ।५।११५३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy